SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ उपदेशतरंगिणी. श्रीवस्तुपाल तव नालतले जिनाझा, वाणी मुखे हृदि कृपाकरपद्धवश्रीः ॥ देहे द्युतिर्विलसतीति रुषेव कीर्तिः, पैतामहं सपदि धाम जगाम नाम ॥२॥ अनिःसरंतीमपि गेहग - कीर्ति परेषामसती वदंति ॥ स्वैरं ब्रमंतीमपि वस्तुपाल, त्वत्कीर्तिमाहुः कवयः सतीं तु ॥३॥ सेयं समुज्वसना तव दानकीर्तिः, पूरोतरीयपिहितावयवा समंतात् ॥ अद्यापि कर्णविकलेति न लक्ष्यते य तन्नानुतं सचिवपुंगववस्तुपाल ॥४॥ एवी रीतनी प्रशंसा करनारा दरेक कविउँने मंत्रीश्वरे हजार हजार सोनामोहोरो आपी. एवी रीते सेंकडोगमे कीर्तिदानो वस्तुपाल मंत्रिए श्रापेलां. तेनी विशेष हकीकत तेमना चरित्रथी जाणी लेवी. शत्रुजय नामना महातीर्थनी यात्रा करनार शालिगराजानीसनामां एक दिवसे कोश्क कैलासवासि ब्राह्मण आव्यो; तेने राजाए पूज्युं के हालमां कैलासमां शुं वर्ती रह्यं ने ? त्यारे ब्राह्मणे कडं के, ब्राह्मी वीक्ष्य शरस्यकारणशिरोमालां मरालाशय कंकाल तवाधिकंठलुठितां वैरस्य शुधौ किलं ॥ आधते नवदालयस्य नितरां मलोपलोन्मूलनं का नीतिः परमस्य लक्षणविधौ श्रीशालिगो गर्जति ॥
SR No.022144
Book TitleUpdesh Tarangini
Original Sutra AuthorN/A
AuthorRatnamandir Gani, Shravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek Samiti
Publication Year
Total Pages208
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy