SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यायचूरी उ० ५ सू० २-५ निम्रन्थनिर्ग्रन्थीनां देवदेवीकृतोपसर्गवर्णनम् १२१ चूर्णी-'देवे य पुरिसरूवं' इति । देवश्च तृणादिमयोपाश्रये निवसन् कश्चिद्देवो व्यन्तरादिः पुरुषरूपं-रमणीयपुरुषाकृति विकुळ स्वविकुर्वणाशक्त्या निष्पाद्य निग्रन्थीं तत्रोपाश्रये वसन्ती साध्वी प्रतिगृह्णीयात् स्वशरीरबाह्वादिना समालिङ्गेत् तच्च प्रतिग्रहणम्- पुरुषालिङ्गनं यदि निम्रन्थी स्वादयेत्-‘सुखदोऽयं पुरुषशरीरस्पर्शः' इत्येवमनुमोदयेत् तदा सा निर्ग्रन्थी मैथुनप्रतिसेवनप्राप्ता अनासेवितमैथुनाऽपि समापन्नमैथुनसेवनदोषा सती आपद्यते-प्राप्नोति चातुर्मासिकं अनुद्घातिकम् चतुर्गुरुकरूपं प्रायश्चित्तम् निम्रन्थीनां परिहारतपो न भवतीति कृत्वा 'परिहारहाण' इतिपदं निम्रन्थीसूत्रे न प्रोक्तमिति ।। सू० २ ॥ पूर्व निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्गों वर्णितः, सम्प्रति निम्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य इत्थिरूवं' इत्यादि । सूत्रम्-देवी य इत्थित्वं विउन्वित्ता निग्गंथं पडिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥ सू० ॥३॥ छाया-देवी च स्त्रीरूपं विकुळ निर्ग्रन्थं प्रतिगृह्णीयात् , तच्च निर्ग्रन्थः स्वादयेत् , मैथुनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥सू० ३॥ चूर्णी-'देवी य इत्थिरूवं' इति । देवी च स्त्रीरूपं-ललितस्त्रीरूपं विकुर्व्य स्ववैक्रियशक्त्या संपाद्य निग्रन्थं प्रतिगृह्णीयात् स्वशरीरबाहादिना आलिङ्गेत् , तच्च प्रतिग्रहणं स्त्रीशरीरालिङ्गनं स्वादयेत् - 'मनोमोदजनकोऽयं स्त्रीस्पर्शः' इत्येवमनुमोदयेत् तदा स निर्ग्रन्थः मैथुन-- प्रतिसेवनप्राप्तः-अनासेवितमैथुनोऽपि मैथुनसेवनजन्यदोषसपन्नः सन् आपद्यते-प्राप्नोति चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम्-चतुर्गुरुरूपं प्रायश्चित्तम् ॥ सू० ॥ ३ ॥ पूर्व निर्ग्रन्थमाश्रित्य स्त्रीरूपेण देवीकृतोपसर्गो वर्णितः, सम्प्रति निर्ग्रन्थीमाश्रित्य पुरुषरूपेण देवीकृतोपसर्ग प्रतिपादयितुमाह-'देवी य पुरिसरूवं' इत्यादि । सूत्रम्--देवी य पुरिसरूवं विउव्वित्ता निग्गर्थि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा, मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्घाइयं ॥ सू० ४॥ छाया--देवी च पुरुषरूपं विकुळ निर्ग्रन्थी प्रतिगृह्णीयात् तच्च निर्ग्रन्थी स्वादयेत् , मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुद्घातिकम् ॥ सू० ४॥ चूर्णी-देवी य पुरिसरुवं' इति । देवी च पुरुषरूपं पुरुषाकृति विकुळ स्ववैक्रियशक्त्यां नवयौवनसंपन्नां संपाद्य निर्ग्रन्थीं तत्रोपाश्रयस्थितां साध्वी प्रतिगृह्णीयात्-स्वशरीरभुजादिना समालिङ्गेत, तच्च प्रतिग्रहणं समालिङ्गनं निग्रन्थी साध्वी स्वादयेत्-'सुखजनकोऽयं पुरुषस्पर्शः' इत्येवमनुमोदयेत् तदा सा मैथुनप्रतिसेवनप्राप्ता-अनासेवितमैथुनाऽपि मैथुनसेवनजन्यदोषसंपन्ना सती आपद्यते-- प्राप्नोति चातुर्मासिकम् अनुद्घातिकं चतुर्गुरुकरूपं प्रायश्चित्तम् । सू० ४ ॥ १६
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy