SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४० व्यवहारसूत्रे भवई' पूर्णिमायां-पौर्णमास्यां तिथौ स प्रतिमाधारी साधुः अभक्तार्थः भक्तप्रयोजनरहितः उपोपितो भवति । 'एवं खलु एसा वइरमज्झा चंदपडिमा' एवम् उक्तप्रकारेण एषा-कथितस्वरूपा वज्रमच्या चन्द्रप्रतिमा, 'अहासुतं अहाकप्पं जाव अणुपालिया भवई' यथासूत्रं यथाकल्पं यावदनुपालिता भवति, एषां पदानामर्थो यवमध्यचन्द्रप्रतिमासूत्रेऽवलोकनीयः, एवं प्रकारेण वजमध्य चन्द्रप्रतिमा निरूपिता भवति । एतावानत्र भेदो द्वयोर्यवमध्यवज्रमध्यचन्द्रप्रतिमयो-यत् यवमध्या चन्द्रप्रतिमा आदाववसाने च तनुका मध्ये च विपुला । वज्रमध्यचन्द्र प्रतिमा तु--आदाववसाने च विपुला मध्ये तनुकेति । सूत्रेऽर्थे च सति धृतिवलसंपन्न एव यवमध्यां वज्रमध्यां च चन्द्रप्रतिमा प्रतिपद्यते इति विज्ञेयम् ॥ सू० ४ ॥ तिथिः दत्तिः वज्रमध्यचन्द्रप्रतिमाकोष्ठकम् कृष्णपक्षे प्रति. द्वि. तृ. च. पं. प. स. अ. न. द. एका. द्वा. त्रयो. च, अमा. । १५, १४, १३, १२,११,१०,९, ८, ७, ६, ५, ४, ३, २. १, शुक्लसुक्षे प्रति. हि, तृ. च. पं. प. स. अ. न. दश. ए. द्वा. यो. च. पू. । । । । । । । । । २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १३, १४, १५, अभक्तार्थः तिथिः दत्तिः । पूर्व प्रतिमा प्रोक्ता, प्रतिमां चागमादिव्यवहारकुशल एव पालयितुं समर्थो भवेदिति पञ्चविधं व्यवहारं प्रदर्शयति —'पंचविहे ववहारे पन्नत्ते' इत्यादि । सूत्रम्-पंचविहे ववहारे पन्नत्ते तंजहा-आगमे १, सुए २, आणा ३, धारणा ४, जीए ५ । जत्येव तत्य आगमे सिया आगमेणं ववहारं पट्टवेज्जा, नो से तत्थ आगमे सिया, जहा से तत्थ सुए सिया सुएणं ववहारं पट्टवेज्जा, नो से तत्थ सुए सिया जहा से तत्य आणा सिया आणाए ववहारं पट्ठवेज्जा, नो से तत्थ आणा सिया जहा से तत्थ धारणा सिया धारणाए ववहारं पट्टवेज्जा नो से तत्थ धारणा सिया, जहा से तत्थजीए,
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy