SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ૨૨ सुत्रसं. विपया पृष्टसं. १८८ १८९ गृहे स्थापयित्वा भक्तपानार्थ गृहस्थगृहे प्रवेशाधनुज्ञा, प्रत्यावृत्तानामवग्रहानुज्ञापनापूर्वकं पुनस्तद्ग्रहणम् । ६ निर्ग्रन्थनिम्रन्थोनां द्वितीयवारं सागारिकाज्ञामन्तरेण सागारिक सत्कप्रातिहारिकशय्यासंस्तारकस्यान्यत्र नयने निषेधः । ७ एवं सागारिकाज्ञापूर्वकं तस्यान्यत्र नयनेऽनुज्ञा । ८ निर्ग्रन्थनिर्घन्धीनां प्रत्यर्पितशय्यासंस्तारकस्य सागारिकाज्ञा___ मन्तरेण पुनरुपभोगनिषेधः, आज्ञापूर्वकं तदुपभोगानुज्ञा च । १९० ९ निर्ग्रन्थनिर्ग्रन्थीनां पीठफलकादिग्रहणानन्तरमाज्ञाग्रहणे निवेधः । १९१ १० एवमाज्ञाग्रहणानन्तरं पीठफलकादिग्रहणेऽनुज्ञा । १९१ ११ निर्ग्रन्थनिम्रन्थीनां प्रातिहारिकशय्यासंस्तारकस्य हुर्लभत्वे तत्पूर्व गृहीत्वा पश्चादवग्रहानुज्ञापनाया अनुज्ञा । तत्स्वामिनः प्रतिकूलत्वे चाचार्यस्यानुलोमवाक्यैः सान्त्वनानुज्ञा 4 १९२ १२ भिक्षार्थ गाथापतिकुलप्रविष्टनिम्रन्थस्य परिभ्रष्टोपकरणजातस्य लामे साघमिकेण किंकर्तव्यमिति तदिधिः । १३ एवं बहिर्विचारभूमिविहारभूमिगतस्य परिभ्रष्टोपकरणविषये विधिप्रदर्शकसूत्रम् । १९४ १४ एवं ग्रामानुप्रामं विहरतो निर्ग्रन्थत्य परिभ्रष्टोपकरणविषये सूत्रम् । १५ निर्ग्रन्थनिर्ग्रन्थीनामतिरेकप्रतिग्रहस्यान्यान्यनिमित्तं दूराध्वपरिबहनकल्पः, तदर्पणविधिश्च ।। . १९६ १६ कुक्कुटाण्डप्रेमाणकवलानधिकृत्य निर्ग्रन्थस्याल्पाहारादि- . कथनम् । १९७-१९९ ॥ इति व्यवहारे अष्टमोद्देशकः समाप्तः ॥ ८॥ ॥ नवमोद्देशकः॥ . १-५ शय्यातरस्य प्राघूर्णकादिनिमित्तसंपादिताहारस्य -ग्रहणाग्रहणप्रकारविषये चत्वारि -सूत्राणि । २००-२०२ १९३
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy