SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयः पृष्ठसं १७६ सत्रसंः १५ निर्ग्रन्थीनां व्यतिकृष्टकाले निर्ग्रन्थनिश्रया स्वाध्यायाऽनुज्ञा । १७४ १६ निम्रन्थनिम्रन्थीनामस्वाध्यायकाले स्वाध्यायनिषेधः । १७ निम्रन्थनिर्ग्रन्थीनां स्वाध्यायकाले स्वाध्यायकरणानुज्ञा । १७५ १८ निम्रन्थनिर्ग्रन्थीनां स्वात्मनोऽस्वाध्यायिके स्वाध्यायनिषेधः, अन्योन्यस्य वाचनादानस्य नुज्ञा च । १९ त्रिंशद्वर्षपर्यायिकनिम्रन्ध्यात्रिवर्षपर्यायिकश्रमणनिर्ग्रन्थ उपाध्यायोद्देशनत्वेन कल्पते इति कथनम् । २० एवं षष्टिवर्षपर्यायिकनिम्रन्थ्याः पञ्चवर्षपर्यायिकश्रमणनिम्रन्थ . आचार्योद्देशनत्वेन कल्पते, इति कथनम् । २१ ग्रामानुग्रामं विहरतो भिक्षोर्मृतशरीरपरिष्ठापनविधिः । १७७ २२ अवक्रय(भाटक)गृहीतोपाश्रयविषये शय्यातरस्थापनविधिः । १७८-१७९ २३ - एवं विक्रीतोपाश्रयविषये शय्यातरस्थापनविधिः । १८० २४ पितृगृहवासिविधवदुहितुरपि-उपाश्रयावग्रहदानेऽधिकारः । . १८१ २५ मार्गेऽपि वृक्षायधः पूर्वस्थितगृहस्थेषु शय्यातरस्थापनविधिः। १८२ २६ संस्तृता(समर्था)दिविशेषणविशिष्टराज्यपरिवर्तेषु-अवग्रहस्य पूर्वानु ज्ञापनैव । २७ एवम्-असंस्तृतादिविशेषणविशिष्ठराज्यपरिवर्तेषु भिक्षुभावार्थ द्वितीयवारमवग्रहस्यानुज्ञापना। .१८३-१८५ ॥ इति व्यवहारे सप्तमोद्देशकः समाप्तः ॥७॥ . १८२ ॥अथाष्टमोदेशकः ॥ १ ऋतुबद्धकालप्राप्तवसतेरेकप्रदेशे स्थविराज्ञया शय्यासंस्तारक, ग्रहणविधिः । २ हेमन्तग्रीष्मकालनिमित्तमन्यग्रामनयनाथ शय्यसंस्तारक गवेषणविधिः । ३-४ एवं वर्षावासनिमित्तं वृद्धावासनिमित्तं चान्यग्रामनयनार्थ शय्यासंस्तारकगवेषणे सूत्रद्वयम् । १८७-१८८ - ५ स्थविरभूमिप्राप्तस्थविराणां दण्डकाधुपकरणजातमन्यगृहस्थ १८६
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy