SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ सूत्रसं० विषय ५-८ एवं शय्यातरस्य दासादिनिमित्तसंपादिताहारस्य ग्रहणाग्रहणविषयेऽपि चत्वारि सूत्राणि । .२०२-२०३ ९-१६ शय्यातरस्य एकानेकवगडादौ अन्तर्बहि रेकानेकचुल्हीसम्पा. . -दिततज्ज्ञातकाहारस्य शय्यातरसम्बन्धासम्बन्धमाश्रित्य । ग्रहणाग्रहणविषयेऽष्टौ सूत्राणि । २०४-२०९ १७-३२ शय्यातरस्य चक्रिकाशालात आरभ्य सौण्डिकशालापर्यत्ता ष्टशालाः साधारणप्रयुक्त-निस्सधारणप्रयुक्तविशेषणद्वयविशिष्टा -आश्रित्य तद्गततैला दिवस्तुजातस्य ग्रहणाग्रहणविषये -षोडश सूत्राणि । . . २०९-२१३ -३३-३४ शय्यातरभागसहितरहितशाल्यायौषधीनां ग्रहणाग्रहणविषये सूत्रद्वयम्। २१३-२१४ . ३५-३६ एवम्-आम्रफलविषयेऽपि त्रयम् । , ... २१४-२१५ . . ॥ भिक्षुपतिमापकरणम् ॥ .. (२१५-२२२) ., ३७ सप्तसप्तकिकाभिक्षुप्रतिमासूत्रं तत्कोष्ठकं च । - L . -२१५-२१६ -- ३८ 'अष्टाष्टकिकाभिक्षुप्रतिमासूत्रं तत्कोष्ठकं च । . . २१७ - ३९ नवनवकिकाभिक्षुप्रतिमासूत्रं तत्कोष्ठकं च । । २१८ . . ४० दशदशकिकाभिक्षुप्रतिमासूत्रं, तत्कोष्ठकं, पूर्वोक्तभिक्षुप्रतिसा.. चतुष्टयस्य कालपरिमाण-दत्तिपरिमाणविषये पक्ष भाष्य .-२१९-२२२ ॥ इति भिक्षुप्रतिमाप्रकरणम् ॥ __- ११ क्षुल्लिकमोकप्रतिमापरिवहनविधिः। .,२२२-२२४ ४२ महतिकमोकप्रतिमापरिवहनविधिः । २२५ ४३ प्रतिग्रहधारिसंख्यादत्तिकभिक्षोर्दत्तिस्वरूपम् । २२६-२२७ ४४ पाणिप्रतिग्रहिकसंख्यादत्तिकभिक्षोर्दत्तिस्वरूपम् । ४५ उपहृतस्य त्रैविध्यम् । ४६ अवग्रहिताभिग्रहस्य त्रैविध्यम् । ४७ 'अन्याचार्यमतेनाऽवंग्रहितस्य द्वैविध्यम् । २२९-२३० ॥ इति व्यवहारे नवमोद्देशकः समाप्तः ॥९॥ - - - गाथाश्च । २२८ २२८ २२९
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy