SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ५ सू० ११-१३ प्रवर्त्तिनीमरणे निर्ग्रन्थया विहरणविधिः १३३ कप्पर एगराइयाए पडिमाए जं णं जं णं दिसं अन्नाओ साहम्मिणीओ विहरंति तं णं तं णं दिसं उवलित्तए, नो से कप्पड़ तत्थ विहारवत्तियं वत्थए कप्पर, से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निट्टियंसि परा वज्जा वसाहि अज्जो ! नो से कप्पइ एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई से संतरा छेए वा परिहारे वा ॥ सू० ११ ॥ छाया - ग्रामानुग्रामं द्रवन्ती निर्ग्रन्थी च यां पुरतः कृत्वा विहरेत् सा चाऽऽहत्य विष्वग्भवेत् अस्ति चात्र काचित् उपसंपदार्हा सा उपसंपत्तव्या, नाऽस्ति चात्राऽन्या उपसंपदार्दा तस्याश्चात्मनः कल्पोऽसमाप्तः एवं तस्याः कल्पते एकरात्रि क्या प्रतिमया यां खलु यां खलु दिशमन्या साधर्मिण्यो विहरति तां खलु तां खलु दिशमुपलातुम्, नो तस्याः कल्पते तत्र विहारप्रत्ययं वस्तुम्, कल्पते तस्या तत्र कारणप्रत्ययं वस्तुम् तस्मिञ्च कारणे निष्ठिते परावदेत् वस आर्ये ! एकरात्रं वा द्विरात्रं वा एवं तस्याः कल्पते एकरात्र वा द्विरात्र' वा वस्तुम्, नो तस्याः कल्पते परमेक रात्राद्वा द्विरात्राद्वा वस्तुम्, यत् तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्याः सान्तरात् छेदो वा परिहारो वा ॥ सू० ११ ॥ भाष्यम् - - 'गामाणुगामं' ग्रामाद्ग्रामान्तरम् एकस्मात् ग्रामादपरं ग्रामम् ' दुइज्जमाणा णिग्गंथी य' द्रवन्ती विहार कुर्वन्ती निर्ग्रन्थी च 'जं पुरओ काउं विहरेज्जा' यामधिष्ठात्रीं प्रवर्त्तिनीं पुरतोऽग्रे कृत्वा विहरेत् यस्या निश्रायां विहरेदित्यर्थः । शेषं सर्वं व्याख्यानं चतुर्थोद्देशगतैकादशसूत्रवदेव स्त्रीलिङ्गव्यत्ययेन कर्त्तव्यम् ॥ सू० ११ ॥ सूत्रम् - - वासावासं पज्जोसविया णिग्गंथी य जं पुरओ काउं विहर सा आहच्च वीसंभेजा अत्थि य इत्थ काइ अन्ना उपसंपणारिहा उवसंपज्जियन्वा, नेत्थि य से इत्थ काइ अन्ना उवसंपणारिहा तीसे य अप्पणो कप्पाए असमत्ते कप्पइ एगराइयाए पडिमाए जं णं जं णं दिसं अन्नाओ साहम्मिणीओ विहरंति तं णं तं णं दिसं उबलित्तए, नो से कप्पइ तत्थ विहारवत्तियं वत्थए, कप्पर से तत्थ कारणवत्तियं वत्थए, तंसि चणं कारणंसि निट्ठियंसि परा वएज्जा वसाहि अज्जो ! एगरायं वा दुरायं वा, एवं से, कप्पर एगरायं वा दुरायं वा वत्थए, नो से कप्पर परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई से संतरा छेए वा परिहारे वा ॥ सू० १२ ॥ छाया - वर्षावर्ष पर्युषिता निर्ग्रन्थी च यां पुरतः कृत्वा विहरति सा आहत्य विष्वग् भवेत् अस्ति चाऽत्र काचित् अन्या उपसंपद सा उपसंपत्तव्या, नाऽस्ति चाऽत्र काचिदन्या उपसंपद तस्याश्र्चात्मनः कल्पोऽसमाप्तः कल्पते तस्या एकरात्रिक्या प्रतिमया यां खलु
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy