SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १३२ व्यवहारसूत्रे वच्छेदिन्य आत्मचतुर्थाः आत्मचतुर्थाः सर्वाः, तदा सर्वा अपि पर्यायज्येष्ठाया उपसम्पत्वेन परस्परं मिलित्वा ऋतुबद्धकाले विहारं कर्तुं शक्नुवन्तीति भावः ॥ सू० ९ ॥ अथ आत्मचतुर्थानां बहूना प्रवर्त्तिनीनाम् आत्मपञ्चमानां बहूनां गणावच्छेदिनीनां वर्षा - समये वासानुज्ञां दर्शयति-' से गामंसि वा' इत्यादि । सूत्रम् - से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कवडंसि वा मडवंसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाहंसि वा संनिवेसंसि वा वहूणं पवत्तिणीणं अप्पचउत्थीणं, वहूणं गणावच्छेइणीणं अप्पपंचमाणं कप्पइ वासावासं वत्थए अन्नमन्न निस्साए || सू० १० ॥ छाया -अथ ग्रामे वा नगरे वा निगमे वा राजधान्यां वा खेटे वा कर्वटे वा मस्त्रे वा पत्तने वा द्रोणमुखे वा आश्रमे वा संवाहे वा संनिवेशे वा बहूनां प्रवर्त्तिनीनामात्मचतुर्थानाम्, बहूनां गणात्रच्छेदिनीनामात्मपञ्चमानां कल्पते वर्षावासं वस्तुमन्योन्यनिश्रया । सू० १० ॥ भाष्यम् - " से गामंसि वा' अथ ग्रामे वा 'नगरंसि वा' नगरे वा 'निगमंसि वा' निगमे वा 'रायहाणीए वा' राजधान्यां वा 'खेडंसि वा' खेटे वा 'कव्वडंसि वा ' कर्वटे वा 'मडवसिवा' मडम्वे वा 'पट्टणंसि वा' पत्तने वा पट्टने वा 'दोणमुहंसि वा द्रोणमुखे वा 'आसमंसि वा' आश्रमे वा 'संवाहंसि वा' संवाहे वा 'संनिवेसंसि वा' सन्निवेशे वा अत्राऽपि 'गामंसि वा' इत्यारभ्य 'संनिवेसंसि वा' इत्यन्तपदानामर्थाः विस्तरतः चतुर्थीदेशके नवमसूत्रे प्रदर्शिताः तादृशेषु ग्रामादिषु इत्यर्थः 'बहूणं पवत्तिणीणं अप्पचउत्थानं' बहूनामनेकासां प्रवृत्तिनीनामात्म चतुर्थानां तथा 'बहूणं गणावच्छेइणीणं अप्पपंचमाणं' वहूना-, मनेकासां गणावच्छेदिनी नामात्मपञ्चमानाम् ' कृप्पइ वासावासं वत्थए' कल्पते वर्षावासं वस्तुम् अन्योऽन्यनिश्रया परस्परोपसपदा लघुज्येष्ठपर्याय मर्यादया परस्परं मिलित्वा तासामनेकासां प्रवर्त्तिनीगणावच्छेदिनीनां वर्षावासे वस्तुं कल्पते ॥ सू० १० ॥ T पूर्व सत्या ऋतुबद्धकाल विहरणविधिः वर्षावासविधिश्च प्रदर्शितः, विहरन्त्याश्च तस्याः प्रवर्त्तिनी कदाचित् कालधर्मं प्राप्नुयात् तदा किं कर्त्तव्यमिति तद्विधिं प्रदर्शयति- 'गामाणुग्रामं दूइज्जमाणा' इत्यादि । सूत्रम् --गामाणुगामं दुइज्जमाणा णिग्गंथीय जं पुरओ काउं विहरेज्जा साय आहच्च वीसंभेज्जा अत्थि य इत्थ काइ अन्ना उवसंपज्जणारिहा सा उवसंपज्जियव्वा, नत्थ य इत्य काइ अन्ना उवसंपज्जणारिहा तीसे य अप्पणो कप्पए असमत्ते एवं से
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy