SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ४ सू० १०-११ आचार्या कालधर्मप्राप्ते विहरणविधिः १०७ द्वौ शिष्यौ एकश्च स्वयमिति प्रत्येकं द्वित्रादीनां त्रयस्त्रयो मिलित्वा षट्संख्यकादयो गणावच्छेदका - स्तेषां हेमन्तग्रीष्मेषु विहर्तुं कल्पते इति भावः ॥ सू०९॥ सूत्रम् -- से गामंसि वा नगरंसि वा निगमंसि वा रायहाणीए वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा दोणमुहंसि वा आसमंसि वा संवाइंसि वा संनिवेसंसि वा बहूणं आयरियउवज्झायाणं अप्पतइयाणं, बहूणं गणावच्छेययाणं अप्पचउत्थाणं कप्पइ वासावासं वत्थए अन्नमन्ननिस्साए || सू० १०॥ छाया- -अथ ग्रामे वा नगरे वा राजधान्यां वा खेटे वा कवडे वा मडम्बे वा पत्तने वा द्रोणमुखे वा आश्रमे वा संवाहे वा बहूनामाचार्योपाध्यायानामात्मतृतीयानाम् बहूनां गणावच्छेदकानामात्मचतुर्थानां कल्पते वर्षावासं वस्तुमन्योऽन्यनिश्रया ॥ सू० १० ॥ - भाष्यम् –' से गामंसि वा' इत्यादि । 'से' अथानन्तरम् ' गामंसि वा' ग्रामे वा पूर्वनिर्दिष्टस्वरूपेषु ग्रामादिषु 'वहूणं' बहूनामनेकेषां 'आयरियउवज्झायाणं' आचार्योपाध्यायाना प्रत्येकमनेकेषामाचार्याणाम् तथा प्रत्येकमनेकेषामुपाध्यायानाम् 'अप्पतइयाणं' आत्मतृतीयानाम् आत्मना सह त्रित्वसंख्याविशिष्टानाम्, तथा 'बहूणं गणावच्छेययाणं' बहूनामनेकेषां गणावच्छेदकानाम् ‘अप्पचउत्थाणं’ आत्मचतुर्थानाम् आत्मना सह चतुष्कसंख्याविशिष्टानाम् ' कप्पइ' कल्पतें 'वासावासं' वर्षावासं चातुर्मास्यम् 'वत्थए' वस्तुं वासं कर्तुम् । कल्पते आत्मवृतीयानामाचार्याणां बहूनाम्, तथा-आत्मचतुर्थानां बहूनां गणावच्छेदकानां वर्षावासं वस्तुम् । कथमित्याह-'अन्नमन्ननिस्साए ' अन्योऽन्यंनिश्रया परस्परोपसंपदा चातुर्मास्ये एकत्र वासं कर्त्तुं कल्पते । अत्रायं भावः यथा-एकस्याचार्यस्य द्वौ शिष्यौ एकश्च स्वयमिति त्रयः, एवं प्रत्येकं द्वित्रादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा, एवमेकस्य गणावच्छेदस्य त्रयः शिष्याश्चतुर्थः स्वयमिति चत्वारः, एवं प्रत्येकं द्वित्रादीनां संख्यामेलनं भवतीति परस्परं मिलित्वा तेषा वर्षावास स्थातुं कल्पते इति। यत् क्षेत्रं यस्यानुकूलं भवति तन्निश्रया वर्षावासे स्थातव्यमिति ॥ सू० १० ॥ सूत्रम्गामाणुगामं दूइज्जमाणे भिक्खू जं पुरओ कट्टु fares से आहच्च वीसंभेज्जा अस्थि या इत्थ अन्ने केइ उपसंपज्जणारिहे से उवसंपज्जियव्वे, णत्थि या इत्थ अन्ने केइ उवसंपज्ञ्जणारिहे तस्स अप्पणो कप्पाए असमत्ते कप्पइ गराइए पडिमा जण्णं जण्णं दिसं अन्ने साहम्मिया विहरंति तष्णं तण्णं दिसं उचलित्तए, नो से कप्पड़ तत्थ विहारवत्तियं वत्थए, कप्पड़ से तत्थ कारणवत्तियं वत्थए, तंसि च णं कारणंसि निट्ठियंसि परो वएज्जा वसादि अज्जो एगरायं वा दुरायं वा एवं से कप्पइ एगरायं वा दुरायं वा वत्थए, नो से कप्पर परं एग
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy