SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०० व्यवहारसूत्रे वच्छेयगत्तं वा आचार्यत्वमाचार्यपदवीं वा यावत् उपाध्यायत्वं वा प्रवर्तकत्वं वा स्थविरत्वं वा गणित्वं वा गणधरत्वं वा गणावच्छेदकत्वं वा 'उदिसित्तए वा धारित्तए वा' उद्देष्टुमनुज्ञातुं वा स्वस्य वा आचार्यपदवी धारयितुं तस्य भिक्षोर्न कल्पते ।। सू०२३॥ अथ सप्तसु सूत्रेषु द्वितीयं गणावच्छेदकविषयं सूत्रमाह-'गणावच्छेइए' इत्यादि । सूत्रम्- गणावच्छेइए बहुस्सुए वभागमे वहुसो वहुसु आगाढागाढेसु कारणेसु माई मुसाबाई असुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं व जाच गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २४ ॥ छाया--गणावच्छेदकः बहुश्रुतः वह्वागमः बहुशः .बहुसु आगाढागाढेपु कारणेपु मायी मृपावादी अशुचिः पापजीवी यावज्जीव तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावत् गणावच्छेदकत्वं वा उद्देष्टु वा धारयितुं वा ।। सू० २४॥ भाष्यम्-'गणावच्छेइए' गणावच्छेदकः गणव्यवस्थाकारकः 'बहुम्सुए बभागमे' बहुश्रुतः वह्वागमः पूर्वोक्तस्वरूपः 'बहुसो' बहुशोऽनेकवारम् 'बहुसु आगाढागाडेसु कारणेसु' इत्यादि शेष संर्व भिक्षुमूत्रवदेव व्याख्येयम् । अयं भावः-यदि गणावच्छेदको बहुश्रुतो बह्वागमोऽपि किमपि कारणमासाद्यापि बहुशो माविमृषावादिप्रभृतिविशेषणविशिष्टो भवेत् तदा तस्य तत्कारणमाश्रित्य यावज्जीवमाचार्यादिपदवीदानं पुनः कथमपि न कल्पते ॥ सू० २४ ॥ साम्प्रतं तृतीयमाचार्योपाध्यायविषयं सूत्रमाह-'आयरियउवज्झाए' इत्यादि । सूत्रम्-आयरियउवज्झाए वहुस्सुए कन्भागमे बहुसो वहुसु आगाढागाढेसु कारणे माई मुसावाई अमुई पावजीवी जावज्जीवाए तस्स तप्पत्तियं नो कप्पइ आयरियत्तं वा जाव गणावच्छेयगत्तं वा उद्दिसित्तए वा धारित्तए वा ॥ सू० २५ ॥ छाया-आचार्योपाध्यायो बहुश्रुतो वह्यागमो मायी मृपावादी अशुचिः पापजीवी यावज्जीवं तस्य तत्प्रत्ययिकं नो कल्पते आचार्यत्वं वा यावद्गणावच्छेदकत्त्वं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २५ ॥ भाष्यम्-'आयरियउवज्झाए' इति । इदमपि सूत्रं भिक्षुसूत्रवदेव व्याख्येयम् । अयं भावः-भाचार्यः उपाध्यायो वा बहुश्रुतो बबागमोऽपि यं कमपि कारणविशेषमासाद्यापि कि पुनरझारणकं बहुशो मृपाभाषणादिकं करोति तत्य मृषावादादिविशिष्टस्याचार्यस्य उपाध्यायस्य वा मृपावादित्वात्ययिकं यावर्जीव पुनराचार्यादिपदवीदानं धारणं वा कथमपि न कल्पते इति ॥ सू० २५॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy