SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [3] दीप अनुक्रम [२] श्रीआव० मलयगि० वृत्ती सूत्रस्पर्शिका ५७२ ॥ आवश्यक”- मूलसूत्र-१ (निर्युक्तिः + वृत्तिः) भाग-४ अध्ययनं [१], निर्युक्तिः [ १०४२ ] वि० भा० गाथा [-] भाष्यं [ १८४ ], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४०], मूलसूत्र-[१] "आवश्यक" निर्युक्ति एवं मलयगिरिसूरि-रचिता वृत्तिः एवं ककारलंभो से साणवि एवमेव कमलंभो । एअं तु भावकरणं करणे य भए य जं भणिअं ॥ १०४२ ॥ 'कथं केन प्रकारेण सामायिकस्य लाभ इति प्रश्नः, अत्रोत्तरं तस्य - सामायिकस्य द्विविधानि स्पर्द्धकानि भवन्ति, यतः सामायिकावरणं दर्शनावरणं मिथ्यात्वमोहनीयं च, अमीषां च द्विविधानि स्पर्द्धकानि भवन्ति देशघातीनि सर्वघाती नि च, तत्र सर्वधातिषु स्पर्द्धकेषु सर्वेष्वप्युद्धातितेषु सत्सु देशघातिष्वपि स्पर्द्धकेष्वनन्तेषूद्घातितेषु अनन्तगुणवृद्ध्या प्रतिसमयं विशुद्धयमानः शुभशुभतरपरिणामो भावतः ककारं लभते, तदनन्तगुणवृद्धयैव प्रतिसमयं विशुद्धयमानः सन् रेफं, एवं शेषाण्यप्यक्षराणि, अत एवाह- देशविघातिस्पर्द्धकानन्तवृद्ध्या विशुद्धस्य सतः । (ततः) किं ? ' एवं ' उक्तप्रकारेण लाभः | शेषाणामपि रेफादीनामक्षराणाम्, एवमेव-उक्तप्रकारेण क्रमेण सूत्रगतपरिपाव्या लाभ, आह-उपक्रमद्वारेऽभिहितमेतत्क्षयोपशमात् जायते, पुनरुपोद्घातेऽभिहितं कथं लभ्यते इति, तत्रोकं, इह किमर्थ प्रश्न इति पुनरुक्तता ?, उच्यते, त्रयमध्येतदपुनरुक्तम्, यत उपक्रमे क्षयोपशमात् सामायिकं लभ्यते इत्युक्तं, उपोद्घाते स एव क्षयोपशमस्तत्कारणभूतः कथं लभ्यत इति प्रश्नः इह केषां पुनः कर्म्मणां स क्षयोपशम इति प्रत्यासन्नतरकारणप्रश्न इत्यपुनरुक्तत्वमित्यलं प्रसङ्गेन द्वार| मेवोपसंहरन्नाह-एतदेवानन्तरोदितं यत्सामायिक करणं तद् भावकरणं, एवं च मूलद्वारगाथायां 'करणे भए य' इत्युलेखेन यत्करणमिति द्वारमुपन्यस्तं तद् व्याख्यातं एतद्द्व्याख्यानाच्च सूत्रेऽपि करोमीत्यवयवो व्याख्यातः, अधुना भय इति द्वितीयद्वारव्याख्यानार्थमाह होइ भयंतो भवअंतगो य रयणा भयस्स छन्भेया । सबंमि वणिएऽणुकमेण अंतेऽवि छन्भेया ॥ १८४ ॥ (भा.) ... 'भंते' शब्दस्य व्याख्या: क्रियते Por Private & Personal Use Only ~266~ भयान्त निक्षेपाट ।। ५७२ ॥
SR No.007204
Book TitleAagam 40 Aavashyak Malaygiri Vrutti Mool Sootra 1 Part 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages327
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy