________________
आगम
(४०)
आवश्यक’- मूलसूत्र-१ (नियुक्ति:+वृत्तिः) भाग-४ अध्ययनं [१], नियुक्ति: [१०२७], विभा गाथा , भाष्यं [१५१...], मूलं [१] / गाथा [-] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०], मूलसूत्र-[१] "आवश्यक नियुक्ति एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सत्राक
[१]
दीप अनुक्रम [२]
सामायिनमा योग प्रत्याख्यामि यावज्जीवया त्रिविधं त्रिविधेन मनसा याचा कायेन न करोमि न कारयामि सामायिक मलयगिकुर्वन्तमपि अन्य न समनुजाने, तस्य भयान्त ! प्रतिक्रामामि निन्दामि गहें आत्मानमुत्सृजामीति पदानि । अधुना पदार्थ व्याख्या वृत्तौ सूत्र-18 स च चतुर्विधः, तद्यथा-कारकविषयः समासविषयः तद्धितविषयो निरुक्तिविषयश्च, तत्र कारकविषयो यथा पचतीति81
पाचका, समासविषयो यथा राज्ञः पुरुषः राजपुरुषः, तद्धितविषयो यथा वसुदेवस्यापत्यं वासुदेवः, निरुक्तिविषयो यथा
चमति च रीति च श्रमरः, अत्रापि 'डुकुजू करणे' इत्यस्य मिग्रत्ययान्तस्य कृतनादेरु' रिति उकारे गुणे च कृते करो-14 ॥५५६ ॥दूमीति भवति, अभ्युपगमश्चास्यार्थः, एवं प्रकृतिप्रत्ययविभागः सर्वो वक्तव्यः, इह तु ग्रन्थगौरवभयानोच्यते, भयं-प्रतीतं |
वक्ष्यामश्चोपरिष्टात, अन्तो-विनाशः, भयस्यान्तो भयान्तः, अयमेव पदविग्रहः, पदपृथकरणं पदविग्रहः, तस्य सम्बोधनं भयं-८ जन्तेति, सामायिकपदार्थः पूर्ववत्, सर्वमित्यपरिशेषवाची शब्दः, अवधं-पापं, सहावयेन यस्य येन वा स सावद्यः तं, सपा-|
द्र पमित्यर्थः, योगो-व्यापारस्तं, प्रत्याख्यामि, प्रतिशब्दः प्रतिषेधे, आङ् आमिमुख्ये, ख्या प्रकथने, ततः प्रत्याख्यामीति कि-18 Iमकं भवति ?.-सावद्य योगस्य प्रतीपमभिमुखं ख्यापनं करोमि इति, अथवा पञ्चक्खामीति प्रत्याचक्षे इति शब्दसंस्कार,
'चक्ष व्यक्कायां वाचिं' अस्य प्रत्याइपूर्वस्य प्रयोगः, प्रत्याचक्षे इति कोऽर्थः ?-प्रतिषेधस्यादरेणाभिधानं करोमि, यावज्जीवयेत्यत्र दयावच्छब्दः परिमाणमर्यादाऽवधारणवचनः, तत्र परिमाणे यावन्मम जीवनपरिमाणं तावत्प्रत्यारव्यामीति,मर्यादायां यावजी-18
वनमिति मरण मर्यादीत्य आरात्, न मरणकालमात्र एवेति, अवधारणे यावत् जीवनमेय तावत् प्रत्याश्यामि, न तस्मात्से परत इत्यर्थः, जीवन जीवेत्ययं क्रियाशब्दः परिगृह्यते, तया, अथवा प्रत्याख्यानक्रिया परिगृह्यते, यावजीवो यस्यां सा
SMEducation
Paranora
~234