________________
आगम
(०५)
प्रत
सूत्रांक
[३२३
३३०]
गाथा:
दीप
अनुक्रम [३९७
४०४]
श्रीभग० लघुवृत्तौ
“भगवती”- अंगसूत्र- ५ ( मूलं + वृत्तिः) भाग-१
शतक [८], वर्ग [-] अंतर् शतक [-] उद्देशक [३५] मूलं [३२३-३३०] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [०५], अंगसूत्र -[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्तिः
ACCCXL
सावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं, तस्या एव परिग्रहस्यापरिग्रहता हेतुभूतत्वेन भाण्डस्याभाण्डताभवन हेतुत्वादिति, 'से भंडे 'ति तदपहृतं भाण्डं अभाण्डं स्याद्, असंव्यवहार्यत्वात्, 'से केणं' ति अथ केन 'खाइणं'ति पुनः 'अद्वेण' अर्थेन हेतुना 'तस्स णं एवं'ति तस्य एवं मनः परिणामः स्यात् 'नो मे हिरण्णे'त्ति हिरण्यादिपरिग्रहस्य द्विविधत्रिविधेन प्रत्याख्यातत्वात्, 'नो मे'त्ति धनं गच्छणियमादि ( गवादि धान्यं व्रीह्यादि) रत्नानि -कर्केतनादीनि मणयः - चन्द्रकान्तादयः शिलाप्रवालानि-विदु माणि रक्तरत्नानि - पद्मरागादीनि, 'संत'न्ति सद्-विद्यमानं सारं प्रधानं 'सावज्जं' खापतेयं द्रव्यं 'ममत्त 'ति ममत्वभावः पुनः- हिरण्यादिविषये ममतापरिणामोऽपरिज्ञातो न प्रत्याख्यातः स्यात्, अनुमतेरप्रत्याख्यातत्वात् ममत्वभावस्य चानुमतिरूपत्वात्, 'केई जायं चरिज'त्ति कश्चिद् उपपतिस्तस्य श्राद्धस्य जायां पत्नीं चरेत् सेवेत, 'सुन्ह'त्ति स्नुषां पुत्रभार्या, 'पिजबंधणे 'ति प्रेम एव बन्धनं तत् पुनस्से-तस्य श्राद्धस्य न व्यवच्छिन्नं स्यात्, अनुमतेरप्रत्याख्यानात्, प्रेमानुबन्ध त्यानुमतिरूपत्वात्, 'समणोवासगस्स ति (सू ३२८) तृतीयार्थत्वात् षष्ठ्याः श्रमणोपासकेन, सम्बन्धमात्र विवक्षया वा पष्ठ्वीयं, 'पुव्वामेव'ति प्राकाल | एव सम्यक्त्वप्रतिपत्तिसमनन्तरमेव 'अपक्खाए'ति न प्रत्याख्यातस्त्यात्, तदा देश विरतेरज्ञातत्वात् ततथ 'से णं' ति सःश्राद्धचेत् प्राणातिपात विरतिकाले 'पञ्चकखाइ'ति प्रत्याचक्षाणः प्राणातिपातमिति गम्यते, किं कुर्यादिति ३३३ २२२१११ प्रश्नः १, 'ती'ति तीतम् - अतीतकालकृतं प्राणातिपातं प्रतिक्रामति, ततो निन्दाद्वारेण निवर्त्तते इत्यर्थः, ३२१३२१३२१ 'पप्प'ति प्रत्युत्पन्नं वर्त्तमानकालीनं प्राणातिपातं संवृणोति, न करोतीत्यर्थः, अनागतं भविष्यत्काल विषयं १३२३९९३९९ प्रत्याख्याति न करिष्यामीति प्रतिजानीते, 'तिविहं तिविहेनं'ति इह नव विकल्पाः, तत्र गाथा- तिनि तिया तिनि दुया तिष्णि
~266~
८ शतके ५ उद्देश
॥१२९ ॥