________________
आगम
(०५)
"भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१ शतक [६], वर्ग H, अंतर्-शतक H, उद्देशक [४], मूलं [२३८-२३९] + गाथा: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
प्रत सूत्रांक [२३८२३९]
गाथा:
श्रीभगनारक उत्पद्यते तदा तस्य प्रथमसमयोत्पन्नत्वेन अप्रदेशत्वाच्छेषाणां च द्वयादिसमयोत्पन्नत्वेन सप्रदेशत्वादुच्यते-सपएसा य अप
al६ शतके लघुत्रत्वो एसे यत्ति, एवं यदा वहव उत्पद्यमानाः स्युस्तदोच्यते-सपएसा अपएसा यत्ति, उत्पद्यन्ते चैकदैकादयो नारकाः, यदाह-"एगो उद्देशः
व दो व तिनि व संखमसंखा व एगसमएणं । उबवजंतेवइया उधतावि एमेव ॥१॥" 'पुढविकाइया गंति एकेन्द्रियाणां सापूर्वोत्पन्नानां उत्पद्यमानानां च बहूनां सम्भवात् 'सपएसा अपएसावित्ति इत्युच्यते । सेस। जहा नेरइय'त्ति यथा नारका अभि
लापत्रयेणोक्तास्तथा शेषा द्वीन्द्रियादयः सिद्धावसाना बाच्याः, सर्वेपामेषां विरहसम्भवादेकायुत्पत्तेचेति, एवमाहारकानाहारकशब्द| विशेषितावेतावेवैकत्वपृथक्त्वदण्डको चिन्त्यौ, चिन्तनक्रमश्चायं-आहारए णं भंते ! जीवे कालाएसेणं किं सपएसे अपएसे?, गो! |सिय सप० सिय अपएसे'इत्यादि स्खधिया वाच्यं, तत्र यदा विग्रहे केवलिसमुद्घाते वाऽनाहारको भूत्वा पुनराहारकत्वं प्रतिपद्यते | तदा तत्प्रथमसमयेऽप्रदेशो द्वितीयादिषु सप्रदेश उच्यते अतः 'सिय सपएसे सिय अपएसे'त्ति, एवमेकत्वे सर्वेष्वपि सादिभावेषु,। | अनादिभावेषु तु नियमा सपएसेति वाच्यः, पृथक्त्वदण्डके त्वेवमभिलापो दृश्य-'आहारया णं भंते ! जीवा कालाएसेणं किं सप-11
एसा अपएसा ?, गो! सपएसावि अपएसावित्ति, तत्र बहूनामाहारकत्वेनावस्थितानां भावान सप्रदेशत्वं, तथा बहूनां विग्रहग-17 | तेरनन्तरं प्रथमसमये आहारकत्वसम्भवादप्रदेशत्वमप्याहारकाणां लभ्यते इति सप्रदेशा अप्रदेशा इत्युक्तं, एवं पृथिव्यादयोऽप्य-TH | ध्येयाः, नारकादयः पुनर्विकल्पत्रयेण वाच्याः, तथा 'आहारया णं भंते ! नेरइया किं सपएसा अपएसा?, गो० ! सब्वेऽवि ताव होज सपएसा, अहवा सपएसा य अपएसे य, अहवा सपएसा य अपएसाय एतदेवाह-'आहारगागंजीवेगिंदियवज्जो तियभंगोति जीवपदमेकेन्द्रियपदपश्चकं च वर्जयिव्वा त्रिकरूपो भङ्गस्त्रिकभङ्गो, भङ्गत्रयं वाच्यमित्यर्थः, सिद्धपदं स्विह न वाच्यं,तेषा
HEADER HADOTCHEATEDIOCHOCHEMINETIO
दीप अनुक्रम [२८६२९०]
॥८८॥
~184