________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [३], मूलं [१८२-१८३] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीमा
प्रत सूत्रांक [१८२१८३]
दीप अनुक्रम [२२२२२३]
वजीवप्रदेशेषु सम्बद्धानि असंबद्धानि वा ?, यदि सम्बद्धानि तदा कथं भिन्नरजीवस्थितानां तेषां जालग्रन्थिकाकल्पना कल्प- ५ शतके लघुवृत्तौ । |यितुं शक्था, तथापि तत्कल्पने जीवानामपि जालग्रथिकाकल्पत्वं स्यात् , तत्सम्बद्धत्वात् , तथा च सर्वजीवानां सर्वायुस्संवेदनेन |
| सर्वभवानुभवनप्रसङ्गः, अथ जीवानामसम्बद्धवान्यायूंषि तदा तद्वशाद्देवादिजन्म इति न स्याद् , असम्बद्धत्वादेवेति, यच्चोक्तं-एको | जीव एकेन समयेन द्वे आयुषी वेदयति, तदपि मिथ्या, आयुर्वयसंवेदने युगपद्धबद्वयप्रसङ्गादिति, 'एगमेगस्स'त्ति एकैकस्य A जीवस्य, नतु बहूनां, बहुष्वाजातिसहस्रेषु क्रमवृत्तिअतीतकालिकेषु तत्कालापेक्षया सत्सु बहून्यायुःसहस्राणि अतीतानि वर्तमानभवान्तानि अन्यभविकमन्यभविकेन प्रतिबद्धं इत्येवं सर्वाणि मिथःप्रतिबद्धानि स्युः, न पुनरेकभव एव बहूनि, 'इहभवियाउ'त्ति । वर्तमानभवायुः 'परभवियाउति परभवप्रायोग्यं यद्वर्तमानभवनिबद्धं, तच्च परभवे गतो यदा वेदयति तदा व्यपदिश्यते 'परभवियाउयं वत्ति 'कहिं कडेत्ति व भवे बद्धं ?, 'समाइण्णे'त्ति, समाचरितं, तद्धेतुसमाचरणात् 'जे जंभविए जोणि उववजित्तए'त्ति यो यस्यां योनावुत्पत्तुं योग्य इति, 'दुविहति सम्मूर्छिमगर्भव्युत्क्रान्तिकभेदान द्विधा, चउविहंति चतुर्विध भवनपत्यादिभेदादिति ।। पञ्चमशते तृतीय उद्देशकः॥
'आउडिजमाणाईति (मु०१८४) 'जुड बन्धने' इति धातोः आजोड्यमानेभ्या-सम्बध्यमानेभ्यो मुखहस्तदण्डादिना सह शह-IR पटहझल्लर्यादिवायेभ्यः, आकुट्यमानेभ्यो वा एभ्य एव, ये जाताः शब्दास्ते आजोब्यमाना आकुय्यमाना एव वा उच्यन्ते, अतस्तानाजोड्यमानानाकुय्यमानान् वा शब्दान् शृणोति, इह प्राकृतत्वाच्छब्दस्य नपुंसकता, अथवा 'आउडि जमाणाईति आकुट्यमानानि मिथोऽभिहन्यमानानि शब्दानि-शम्दद्रव्याणि, 'संखिय'त्ति शशिका-इखशङ्खः 'खर हेत्ति काहला 'पोया महती काहला
MCARTONEIDEOHDDETARIDWARDECEMDAISAMPURANASI
अथ शतक-५ उद्देशक: ३ समाप्त:, अथ शतक-५ उद्देशक: ४ आरब्धः
~151