________________
आगम
(०५)
"भगवती- अंगसूत्र-५ (मूलं+वृत्ति:) भाग-१
शतक [५], वर्ग, अंतर्-शतक H, उद्देशक [२], मूलं [१७९-१८१] मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०५], अंगसूत्र-[०५] "भगवती" मूलं एवं दानशेखरसूरि-रचिता वृत्ति:
श्रीभगत
प्रत सूत्रांक [१७९१८१]
शतके उद्देशः
दीप अनुक्रम [२१९२२१]
भावपन्नवणं पहुंच'त्ति अतीतपर्यायप्ररूपणामङ्गीकृत्य वनस्पतिशरीराणि, पूर्व हि ओदनादयो बनस्पतयः 'तओ पच्छत्ति घुवृत्तौ । वनस्पतिजीवशरीरवाच्यत्यानन्तरं अग्निजीवशरीराणीति वक्तव्यं स्यादिति, किंभूतानि सन्तीत्याह-'सत्यातीय'त्ति शस्त्रेण-उद्
खलमुशल यन्त्रकादिना अतीतानि-अतिक्रान्तानि पूर्वपर्यायमिति शस्त्रातीतानि, 'सत्यपरिणामिय'त्ति शखेण परिणामितानि- कृताभिननपर्यायाणि शत्रपरिणामितानि, 'अगणिज्झामिय'त्ति बहिनाध्यामितानि-श्यामीकृतानि, खवर्णत्याजनात , 'अग|णिझूसिय'त्ति अग्निझोषितानि, पूर्वस्वभावक्षपणात , अग्निसेवितानि वा 'जुषी प्रीतिसेवनयो'रित्यस्य धातुपाठात् , 'अगणिपरि|णामियाई ति अग्निपरिणामितानि, औण्ययोगादिति, उवले'त्ति दग्धः पाषाणः,'कसबहिय'त्ति कपपडः 'अहिज्झामि'त्ति
अस्थि च तद् ध्यामं च-अग्निना ध्यामलीकृतं आपादितपर्यायान्तरमिति, 'इंगालो' ज्वलितेन्धनः, 'छारिय'त्ति क्षारिक-भस्म, | 'बुसे'त्ति बुसं 'गोमए'त्ति छगणं, इह बुसगोमयौ भूतपर्यायानुवृत्त्या दग्धावस्थौ ग्राह्यौ, अन्यथा अग्निध्यामितादिविशेषणानामनुपपत्तिः स्यात् , एते पूर्वभावप्रज्ञापनां प्रतीत्य एकेन्द्रियजीवैः शरीरतया प्रयोगेण-खव्यापारेण परिणामिताः ये ते तथा, एकेन्द्रियशरीराणीत्यर्थः, अपिः समुच्चये, यावत्करणात द्वीन्द्रियजीवशरीरप्रयोगपरिणामिता अपीत्यादि दृश्य, द्वीन्द्रियादिजीव
शरीरपरिणतत्वं च यथासम्भवमेव, न तु सर्वपदेष्विति, तत्र पूर्वमङ्गारो भस्म च एकेन्द्रियादिशरीररूपम् , एकेन्द्रियादिशरीराणा-18 जामिन्धनत्वात , बुसं तु यवगोधूमहरितावस्थायामेकेन्द्रियशरीरं, गोमयस्तु तृणाद्यवस्थायां एकेन्द्रियशरीरं, द्वीन्द्रियादीनां तु गवा-। l दिमिर्भक्षणे द्वीन्द्रियादिशरीरमपि ।। पृथिव्यादिकायाधिकारादप्कायस्य लवणोदधेः स्वरूपमाह-'लवणे' इत्यादि,(स.१८१) जाव-I | लोगटिइत्ति, तवेदम् , 'केवइए परिक्खेवेणं ?, गोयमा! दो जोयणसयसहस्साई चकवाल विक्खंभेणं, पन्नरस सयसहस्सा इक्क
~149