SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१११ १४२|| दीप अनुक्रम [१११ १४२] श्रीसूत्रकृ ताङ्गचूर्णि ॥ ८६ ॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [४३ - ४४ ], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - एपा हि शब्दादीनां त्वम्परीपद एव गरीयान् अत एवोच्यते 'उत्तरमणुयाण आहिता' वृत्तं ॥ १३५ ॥ उत्तरा णाम शेषविषयेभ्यः ग्रामधर्म्मा एवं गरीयांसः, यथा मयाऽनुश्रुतं स्थविरेभ्यस्तैः पूर्वं श्रुतं पश्चात्तेभ्यो मया श्रुतं, उक्तं हि "सुखस्यातिरसः स्वर्गः, स्वर्गस्यातिरसः खियः । गवामतिरसः क्षीरं, क्षीरस्यातिरसो घृतं ॥ १ ॥ सर्व्व एव वा विषयग्रामधर्म्मः, अथवा उत्तराःशब्दादयो ग्रामधर्म्मा मनुष्याणां चक्रवर्तिबलदेव वासुदेव मंडलिकानां तेसु उत्तरेसुवि 'जंसि विरता समुट्ठिता' जासु इतिथगासु सम्यक् उडता समुत्थिताः, 'कासवस्स अनुधम्मचारिणो काश्यपो वर्द्धमानस्वामी काश्यपचीर्णानुचरणशीलाः कासवस्स अणुधम्मचारिणो, अथवा ऋषभ एव काश्यपः तेन चीर्णमनुचरंति यथोदिष्टं 'जे एत चरेंति आहितं वृत्तं ॥ १३६ ॥ जे इति अणुद्दिणिसे, जे अणुधम्मचरित्तं कुर्वन्ति, आहितं-आख्यातं केण १, 'णाएण महता' ज्ञातकुलीयेन महता इति ज्ञातृत्वेऽपि सति राजसूनुना केवलज्ञानवता च, महाँथासौ ऋषिव महर्षिः, अथवा मोक्षेसिणा, ते उडिता, उत्थिता नाम मोक्षाय, सम्यगुत्थिताः समुत्थिताः, न जमालिवत्, शाक्यादयोऽपि हि मोक्षार्थमभ्युत्थिताः, 'अन्योऽन्यं च सीदंतं सारंति धर्म्मत' इति धर्मे सीदंतं, अथवा धम्मियाए पडिचोयणाए, अथवा धर्मे सालितं स्खलंतं वा धम्मियाए पडिचोयणाए धम्मिएणं, पडोआरेणं, धम्मै सम्यवस्थित भूत्वा 'मा पेह पुरापणामए वृत्तं ॥ १३७ ॥ अमानोनाः प्रतिषेधे, मा प्रेक्षस्य, पुरा नाम पूर्व्वकालिए पुञ्चरतपुत्रकीलितादि, प्रणामयंतीति प्रणामकाः दुग्गतिं संसारं वा प्रति धर्मे स्थितं, संक्षेपार्थस्तु पुण्यकीलितं सुमरेजा, धम्मं वा प्रति प्रणामयेदात्मानं, उवधिं दव्ये हिरण्णादि भावोवधिं अट्ठविधं कम्मं, अभिमुखं कंखेज्जासित्ति अभिकंखे उवधिं धुणित्तए, मानाधिकारेनुवर्त्तमाने 'जे दूणतेहि णो णता' जे इति अणिदिडणिदेसे दुष्टं प्रणताः दूपनताः शाक्यादयः, ते हि मोक्षाय प्रवृत्ता अपि [90] स्पर्शानामुत्तमता ॥ ८६ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy