SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१११ १४२ || दीप अनुक्रम [१११ १४२] श्रीसूत्रकताङ्गचूर्णि ॥ ८७ ॥ “सूत्रकृत” अंगसूत्र- २ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्ति: [ ४३-४४], मूलं [गाथा १११-१४२ ] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - विषयेषु प्रणता रसादिषु, नेति प्रतिषेधे, आरंभपरिग्रहेषु ये न नता ते जानंति समाहितं त एवं ज्ञानवन्तः ये सम्यङ्मार्गाश्रिताः, न तु अज्ञानिनो, न वा समाधिं जाणंति, समाधिर्नाम रागद्वेषपरित्यागः, स एवं समाधिमार्गावस्थित, 'णो काधिऍ होजा संजते ' वृत्तं ॥ १३८ ॥ कथयतीति कथकाः अक्खाणगाणि गोयरग्गगतो अवस्सयगतो वा अप्रतिमानानि कथयति कथिकः, पासणीओ णाम गिहीणं व्यवहारेषु पणियगादिसु वा प्राश्निको, न भवति, अपाया तत्थ जो जिवति तस्स अप्पियं भवति, संपसारको नाम संप्रसारकः, तद्यथा इमं वरिसं किं देवो वासिस्सति णवत्ति, किं भंड अग्धिहिति वान वा १, उभयथापि दोषः, अधिकरणसंभवात्, अग्धिहिति णवत्ति, 'नचा धम्मं अणुत्तरं एवंविधेन न भाव्यं, कतकिरिओ णाम कृतं परैः कर्म्म पुट्टो अट्टो वा भणति शोभनमशोभनं वा | एवं कर्त्तव्यमासीत् नवेति वा, मामको णाम ममीकारं करोति देशे गामे कुले वा एगपुरिसे वा, किंच-अयं चान्यः कर्म्मविदालनोपायः, तद्यथा-'छण्णं च पसंस णो करे०' वृत्तं ॥ १३९ ॥ द्रव्यच्छन्नं निधानादि भावच्छन्नं माया, भृशं पसंसा-प्रार्थना लोभः | उक्कोसोमानः प्रकाशः-क्रोधः, स हि अन्तर्गतोऽपि नेत्रवक्रादिभिर्विकारैरुपलक्ष्यते, उक्तं हि "कुद्धस्स खरा दिट्ठी" य एवं कषायनिग्रहोद्यताः तेसिं सुविवेकः गृहदारादिभ्यो विवेको बाह्योऽभ्यन्तरस्तु कषायविवेकः, आहितं - आख्यानं, सुविवेगोत्ति वा | सुणिक्खतं वा सुपव्यजत्ति वा एगई, भृशं नता प्रणताः कुत्र नता १, धम्र्मे वा 'सुज्झोसितं 'ति जुपी प्रीतिसेवनयोः, धूयतेऽनेनेति धृतं ज्ञानादि संयमो वा येषां सुज्झोसितं स्वभ्यस्वं तेसिं सुविवेगमाहिते । स एवं विदालनामार्गमाश्रितः 'अणिहे स| हिते सुसंबुडे० ' वृत्तं ॥ १४० ॥ अनिहो नाम अनिहतः परीपस्तपःकर्म्मसु वा नात्मानं विधयति, ज्ञानादिषु सम्यगाहितः गाणादीहि ३ आत्मनि वा हितः स्वहितः, अथवा यस्त्रिगुप्तः स समाहितो, धर्मेण यस्यार्थः स भवति धम्मट्टी तबोवधाणवीरीय [91] | काथिकाद्य भावः 11 2011
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy