SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: कुकूटकादि प्रत सूत्रांक ॥११११४२|| दीप अनुक्रम [१११ श्रीसूत्रक HO संतगा ग्रामाः, दासीदासहिरण्यादि च ते उपासगसंता वा, भागवता त्रुवते-सव्यं देवो करेति, यथा छण्योण तथा लोभादिभिरपि वाचूर्णिः 'बहुमायेति उत्कंचणादि, पापंडिनोऽपि मायाचहुला कुकडेहिं लोअं उवचरंति, उक्तं हि-कुकुडसाध्यो लोको नाकुक्कुटतः अवर्तते किंचित् । तसात् लोकस्यार्थे पितरं (अवि) सकुकुटं कुर्यात् ॥१॥ चित्तप्रामाण्यं वर्णयन्ति, मोहो नामाझानं तेन प्रावृता छादिता इत्यर्थः, शासनाश्रितास्तु 'वियडेण पलेति माहणे भावेनेति वाक्यशेपः, तेनाकुडिलेनावि अविकुत्थितेनाजिम्हेन, कुतः | पलीयते ?, संसारात्, न केवलमात्मा शुद्ध्या पलीयते, बाह्येनापि पलीयते, तद्यथा-'सीउण्हं वयसाधियासए' सीते अप्राकृतः।। उष्णे आतापयति, अथवा सीता अनुलोमाः उष्णाः प्रतिलोमाः, वयसेति वाचा, यथा वयसा तथा मनसावि, एवं सेसिदियदनोवि, किंच-जं बहुपसणं तं गेहाहि चिट्ठते, 'कुजए अपराजिए जहा०' वृत्तं ॥१३३।। कुच्छितो जयः कुजयः घूतेण थोवं विढप्पति, यद्यपि अपराजितो अक्खेहि देवताप्रसादेन वा अक्खहितत्तेण वा अपराजितो तथापि कुत्थित एव जयः, अक्खापासगादिषु क्रीडाव्यवहाराः, अक्षदर्दीव्यति दिव्य, दिव्यं चास्यास्तीति दिव्यवान्-क्रीडावान् , जह सो दिव्यं च कडमेव गहाय, णो कलिं णो त्रेत णो चेव दावरं, उपसंहारः 'एवं लोगसि ताइणो' वृत्तं ।। १३४ ।। एवम्-अनेन प्रकारेण असिंहलोके पापंडलोगे वा 'ताइणो'त्ति आत्मपरोभवत्रायिणो-जिनतीर्थकरस्थविराः 'बुइते' उक्तः 'अयंति इमो जइधम्मो सुतचरित्तधम्मा य अनुत्तरे' बहुफले, अतुल्ये इत्यर्थः, 'तं गेण्ह हेतंति उत्तम तमिति तं धर्म गेण्हाहि इहलोए परलोए य हितं, इहलोए आमोसहिलद्धीओ परलोए सिद्धी देवलोगसुकुलपञ्चायादि, 'ते' इति तस्य आहे, कस्य निर्देशः, उत्तमः-प्रधानः, धर्म इति वर्तते, कडमिय द्यूतकरवत् सेसा तिणि आता, पासत्था अण्णतिस्थिया गिहित्था य, अबहाय-छोत्ता, को भवति ?, उच्यते, पंडितो भवति, कि ॥८५॥ [8]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy