SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीमत्रक- अपिधानादि प्रत सूत्रांक ||१११ ॥८२॥ १४२|| दीप अनुक्रम [१११ SaiRRESUNGEERSA ANHIPHATIRITUDRAPAR वंगुणे' वृत्तं ॥१२३॥ पिहितं णाम ढकियं, अवगुत्तदुवारिए सुण्णवरे वा भिन्नघरे बा, शूनां हितं शून्यं, शून्यं वा यत्राऽन्यो । न भवति, पुट्ठो ण उदाहरे वयिं, चत्तारि भासाओ सोसूण उदाहरति वयि, अवस्सं संचुज्झित्तुकामस्स वा एगनायं एगवागरणं | वा जाव चत्तारि, णिसीयणट्ठाणे मोतूण सेसं वसधि 'ण संमुच्छति'त्ति ण पमञ्जति, णो संथडे तणे तिण वा तणाई संथरेति, किमंग पुण कित्ति पोतिया ?, स एवं सरीरोवस्सयादिसु अप्रतिवद्धः अणियतवासित्वात् 'जत्यऽथमिते अणाइले वृत्तं ॥१२४॥ जस्थ से अत्थमिति मरो जले थले वा तत्थ वसति, अणाइलो णाम परीपहोपसर्गः नः समुद्रवत् नाकुलीक्रियते, समविसमाई ठाणसयणासणाई मुणीऽधियासए, न रागद्वेषौ गच्छेत् , तत्थ से अच्छमाणस्स 'चरगा अहवावि भेरवा चरंतीति चरकापिपीलिकामत्कुणधृतपायिकादयः भेरखा-पिशाचश्वापदादयः सरीसृपा-अहिमूपिकादयः सव्वे अहियासएत्ति, एवमन्येऽपि 'तिरिया मणुसा य दिबिया' वृत्तं ।। १२५ ।। तिरिया चतुर्विधा उवसग्गा तिविहाधि सेविया नामासेवित्वा अणुभूय 'लोमादीयपि ण हारिसे' लूयत इति लोमा लोमहरिसो दुधा भवति-प्रतिलोमैर्भयात् अनुलोमः प्रहर्पण हासतः, आदिग्रहणात् दृष्टिमुखप्रमादो दैन्यं था, 'सुन्नागारगते महामुणी' स तैभैरवैरप्युपसगैंरुदी]श्छिद्यमानो मार्यमाणो वा 'णो ताव मिकंग्च जीवितं' वृत्तं ॥१२६ ।। अनुलोमै, उदीण असंजमजीवितं ण वा पूयासकारं पत्थेज, तेनैवं जीवितमनाकांक्षता पूजासत्कारौ च, भयानके बाऽऽवसथे वसता 'अब्भत्थमुवति भेरवा' अभ्यस्ता नाम आसेविता असकद् असकृत्सहमानेन जाता उदिता आसेविता अभ्यस्ता इत्यतः उपेन्ति-उपयान्ति भयानकाः, पठ्यते च-'अप्पुत्थं उबैंति भेरवा' अल्पा न बहवः पिशाचश्वापदव्यालादयः जीविता|न्तयिका उति, शीतोष्णदंशमशकादयस्तु उदीर्णा अपि शक्याऽधिपोडमिति, अभ्यस्तचानिराजितवारणस्येव भैग्वा एव भवंति, ८२॥ [86]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy