SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: दुःखा बहादि प्रत सूत्रांक ॥१११ १४२|| दीप अनुक्रम [१११ श्रीसूत्रक | चौरादीनां इहलोमे एव दुहावह धणं, उक्तं हि--अममा जनयंति कांक्षिता, निहिता मानसचौरज भयम् । विठ्ठति जना हि०" परताइन्चूर्णिः | लोकेऽपि च दुहं असाधनोपार्जनदुःखात् सुमहत्तरं दुःखं समावहतीत्यतो दुहादुद्दावहा, अथवा दुहादुहा वा पुनरनन्ते संसारे पर्य||८१।।। टन्तः शरीरादिदुःखं समावहंति 'विद्धंसणधम्ममेव या' अग्गिचौराद्युपद्वैः कालपरिणामतश्च विदंपणधम्ममेव या इत्येवं विद्वान् मत्वा को नाम आगारमावसे?, किंचान्यत्-पब्वइतेणवि न सत्कारवंदणणमसणाउ बहु मागितब्बा, उक्तं च तत्थ-'महता पलिगोह जाणिया०' वृत्तं ॥१२१॥ परिगोहो णाम परिवंगा, दब्वे परिगोहो पंको भावे अमिलापो बाह्याभ्यन्तरवस्तुपु, परस्परतः साधूनां जाबि बंदणणममणा सावि ताव परिगोहो भवति, किमंग पुण सद्दादिविसयासेवणं, अथवा प्रबजितस्यापि पूजासत्कारः क्रियते, किमंग पुणरायादिविभवासंसा ?,'सुहमे सल्ले दुरुद्धरे' सूचनीयं सूक्ष्म, कथं ?, शक्यमाक्रोशताडनादि तिति| क्षितुं, दुःखतरं तु वन्द्यमाने पूज्यमान वा विपयैर्वा विलोभ्यमाने निःसंगतां भावयितुं, इत्येवं सूक्ष्म भावशल्यं दुःखमुद्धर्तु. हृदयादिति वाक्यशेषः, इत्येवं मत्वा विद्वान् पयहेज संथ' सम्यक् स्तवः सतो वा स्तवः संथयो, नागार्जुनीयास्तु पठति-पलिमंथ महं विजाणिया जाविय बंदणपूयणा मह । सुहुम सल्लं दुरुद्धरं तंपि जिणे एएण पंडिए"एगे चरे ठाण आसगे' वृत्तं ॥१२२।। द्रब्ने एगल्लविहारवान् भावे रागद्वेषरहितो वीतरागः, ठाणं-काउस्सम्मो आसण-पीढफलगं भूमिपरिग्गहो वा सयणंति AFTणुवण्णो, एगो रागद्वेषदोमरहितो, सव्वत्थ पवादणिवादसमविसमेसु ठाणणिसीयणमयणेसु एगभावेण भवितव्य, णाणादिसमाहितो. चरेदित्यणुमतार्थे, भिक्खू 'उवहाणवीरिण' उपधानवीर्यवानिति तपोवीर्यवान् , 'बइगुत्तेति चयगुत्तिगहिता 'अझप्पसंखुडे'त्ति | मणोगुत्ती गहिता, पूर्वार्द्धन तु कायगुप्तिः । इदाणि जो सो एगल्लविहारी तं दृश्यघरे य णिकारणेण भण्णति-'णो पीहे ण याव [85]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy