SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [२], नियुक्ति: [४३-४४], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥११११४२|| दीप अनुक्रम [१११ श्रीमूत्रकHC तस्यैवं 'उवनीनतरस्स नाइणो' वृत्तं ॥ १२७॥ भिक्षोः धर्ममुपनीतः परीपहजयं वा, अयं चोपनीतः२ अयमनयोरुपनी-100 उपनीत तरादि ताङ्गाणिः ततरः ज्ञानदर्शनचारित्रेषु यस्यात्मा उपनीततरः स भवत्युपनीततरः, वायतीति त्राता, स च त्रिविधः-आत्म०पर उभयत्राता-जिन॥८३॥ कल्पिकाईद्गच्छवासिनः 'भयमानम्म विवित्तमासनं' इत्थीपसुपंडगविरहितं विवि आसनग्रहणादुपाश्रयोऽपि गृहीतः 'सामाइयमाहु तस्स तं' समभावः मामाइयं आहुः तस्स तं समभाष सामाइयं तस्सेवंगुणजातियस्स सामायिक, कतरं ?, चारित्तसामाइयं, आहु-उक्तवानिति तित्थकरो अजसुहम्मो वा सिस्साण कथेति. तस्य चारित्रधर्मः, किं करोति ?, यः आत्मानं भये न दर्शयति, न क्षुभ्यत इत्यर्थः, किंचान्यत्-'उसिणोदकतत्तभोयणो' वृत्तं ॥१२८।। उमिणग्रहणात् फासुगोदगं सोवीरगउण्होदगादीणि गहिताणि, तप्तग्रहणात् स्वाभाविकस्यातपोदकादेः प्रतिपेधार्थः, धर्मेण यस्यार्थः स भवति धम्मट्ठी, ही लजायां, असंयम प्रति हीर्यम्यास्ति स ह्रीमान् तम्य होमतः, स हि लोके शीतोदकं पिबन लजते, हीयत इत्यर्थः, तस्येवमप्रमत्तस्य आसतःसंमग्गि असाधु रायिहि' राजादिभिस्तम्यासाध्वी, कथं ?, रिद्धि दृष्ट्वा तं मा भून्मूछौं कुर्यात् , मुछेतच असमाधी भवति 'तधागतस्मविपत्ति वैराग्यगतस्यापि, अश्या यथाऽन्ये, यथा जिनादयो गता वीतरागं तथा सोऽवि अप्रमादं प्रति गतः, इदानि प्रमत्ता उच्यन्ते'अधिकरणकरस्म भिक्खुणो०' धृतं ॥१२९॥ अधिकरणं करोतीति अधिकरणकरः, 'प्रसय'ति शाक्रम्य परपरिभवात् संबंध स्नेहसंतति दारयति ततः दारुणं, 'अद्वे परिहायते ध्रुवं' अर्थो नामा मोक्षार्थः तत्कारणादीनि च ज्ञानादीनि परिहायति, "जं अजिय ममीखल्लएहि तवणियमबंभमइएहिं । मा हु तयं छड्डेहि य बहुतस्य सागपत्तेहिं ॥ १॥ एतेण कारणेणं अधिकारणं ण करेज संजते । M स्वपक्षपरपक्षाभ्यामितिवाक्यशेषः, तस्यैव अधिकरणमकुर्वाणस्य 'मीनोदगपरिदुगुंछिणो' वृत्तं ।। १३० ।। सीतोदगं णाम अवि [87]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy