SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: भाया प्रत बीसूत्रक सूत्रांक नाचूर्णिः 11७४॥ ||८९ ११०|| दीप अनुक्रम [८९ अण्णेहिं मुच्छिता' वृत्तं ॥१०८॥ अन्योऽन्येषु मूञ्छिताः, तद्यथा-कश्चिद्भार्यायां कश्चित्पुत्र कश्चिन्मातरि पितरि वा 'मोह जंनि णग असंवुडा' मुह्यते चेन स मोहः-कर्म अज्ञानं वा तत्कृतो वा नानायोनिगहनः संसारस, अथवा खजनस्नेहमोहिताः कृत्याकृत्ये न जानति, न संवृताः असंवृताः-इन्द्रियनोइन्द्रियतः संवररहिता 'विसम विसमेहि गाहिया' विसमो णाम असंजमो तमसंजमं असंयतैरेव ग्राहिता, 'ते पावेहि पुणी व गम्भिता' पापानि-छेदनमेदनविशसनमारणादीनि प्राणिवधादीनि वा तेषु पापेपु वर्तमाना पुनरवि गम्भीभूया उन्मार्गमाचरंतो न लजंते, पुराणश्मशानचिंतकमांसखादनपिशाचहस्तावसारणं, अहं संमारस्स ण वीभेमि, कुतस्तर्हि ?, तव यतश्चैवं 'दविप व समिक्ख पंडिते' वृत्तं ॥ १०९।। दविक उक्तः एवम्-अनेन प्रकारेण योऽयमुक्तः सम्यक् ईक्ष्य समीक्ष्य पापं-हिसादि, अन्यथा पाठस्तु 'तम्हा दविइक्व पंडिते' तस्मादेवं ज्ञात्या विरताणं अविरताणं च गुणदोसे पाबाओ विरता अट्ठारसट्ठाणाओ सयणाओ व विस्तो भवाहि, अभिणिचुडों' असंजमउण्डाओ सीतीभूतो 'पणता वीरा महाविधि' भृशं नताः प्रणताः प्रणतार इत्यर्थः, कतरं ?, जो हेट्ठा संबोहणमग्गो भणितो, वीराः उक्ताः, वीही नाम मार्गों चक्रवीथिवत् महती वीही महावीही, अथवा भाववीही एव महावीधी, तत्र द्रव्यवीधी नगरगामादिपंथाः भाववीधी तु सिद्धिपंथाः 'पणेआउअं' शिवं, पाठविशेपस्तु 'प्रणता वीधीमेतमणुत्तरं, एतदिति भाववीधी जं भणिहामि अणुत्तरं-असरिसं अणुत्तरं वा ठाणणाणादि, सेहनं सिद्धिः, पद्यत इति पंथाः, नयतीति नैयायिका, शिवं निरोग, धुवं वाधुयो सासओ स एवं प्रणतः 'वेयालियमग्गमागतो वुत्तं ॥११॥ चैतालिकमुक्तं, अथवा विदालयतीति चैदालिका-भगवानेव-वैतालिकस्य मार्गः वैतालिकमार्ग: तं आनतः, प्राप्त इत्यर्थः, 'मणसा वयसा काएण संयुडे'त्ति गुत्तो 'चिच्चा वित्तं च णातयों चिचा णाम त्यच्या विनं बाह्यमभितरं ॥ ७४ ॥ [78]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy