SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥८९ ११०|| दीप अनुक्रम [८९११०] श्रीसूत्रवाक्र्चूर्णिः ।। ७३ ।। “सूत्रकृत” अंगसूत्र-२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [१], निर्युक्तिः [३६-४२ ], मूलं [गाथा ८९- ११० ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - न तु खजनवत्, "जड़ कालुनिया से कए" वृत्तं ॥ १०५ ॥ कालुनिया णाम 'वाह ! पिय! कंत ! सामिय! उसण णिप्पगत वर्णमि सब्वं सुण्णं पणइणि पुत्ता ते पितु वियोगवेलप्पा ||१|| सण्णा गामो गोड्डी गणो व तं जत्थ होसि सष्णिहितो ।। दिव्यति सिरीए सुपुरिस ! किं पुण णियगं घरदारं ? ॥ २ ॥ पुत्रकारणाद् एकमवि ताव कुलतंतुवर्द्धनं पिपिंडदं धनगोप्तारं च जनयस्व पुत्रं ततो यास्यसि एवं कलुणाणि रुदंता 'दवियं'ति दविओ-रागदोपरहिओ, निक्खणशीलो. भिक्खू, सम्यगुत्थितं समुद्दितं संजमुहाणेण समुट्ठितं 'णो लम्भति णं' ति ण सकेति 'सण्णवेत्तए' चि आणेतुं 'जड़ णं कामेहि भा(ला) बिया' वृसं ॥ १०६॥ 'यदीत्यभ्युपगमे, कामा-सद्दादि घणाइ वा 'लाविय'ति णिमंतणा, जइ कामेहिं घणेण वा बहुप्पगारं उवणिमंतेज, बंघित्ता वा घर आज 'तं जीवितणावकंखिणं' तमिति तं साधु जीवितं असंजमजीवितं नावकांक्षति नावकांक्षिणं 'णो लब्भंति ण सण्णचितए' नोकारः प्रतिषेधे लम्भतित्ति ण ते लभंते सण्णवेत्तए, किंच- 'सेहंति अ णं ममाइणो' 'वृत्तं ॥ १०७॥ असंजमं ममायंतित्ति ममायिनः ते मातिपितिस्त्रिपतिभायारो 'सेहते' त्ति से हावेन्ति, कथं सेहावेंति ?--'पोसाहि ण पासओ तुम' तुमं अतीव: पासओ जं अतीव पस्ससि, भोगनिरिक्खितो भवान्, जतो एक एवात्मा. पायमीरु पासएति प्रवचनवयणेणं, कहं अम्हेहिं दुक्खिताणि ण पासतित्ति, यदि त्वं एवं दीर्घदर्शी परलोगंपि जहाहि उपमंति, इमो ताव विमो लोगो जदो, अम्हेहिय तुजा निमि-तेण अद्वितीय किलिस्ममाणेहिं अम्ह य बुद्धत्तणे सुस्सुसाए अकीरमाणीए पुत्तदारे य अभरिअमाणे य परलोगोवि ते ण भवि 'स्संति, उक्तं च-या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्रदारं भरतानां तां गतिं व्रज पुत्रक ! ॥ १ ॥ उत्तमो नाम तत्र एव मातापि सुश्रूषया उत्तमो लोको भविष्यति, अन्यथा त्वधमः, एवं तैरुपसगैः क्रियमाणैः किंचिदेवं धर्म्यकातरः 'अण्णे' [77] कारुण्य का दीनि ७. ।
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy