SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीमत्रक प्रत सूत्रांक ||८९११०|| ताङ्गचूर्णिः ॥७२॥ दीप अनुक्रम [८९ |सए, अकारलोपो द्रव्यः, स एवं परीपहसहिष्णुः “धुणिया कुलियं च लेववं" वृत्तं ॥१०२।। धुणिया णाम धुणेजा कम्म, कर्मधुतादि कथं ?, जहा करणकुडं उभयोपासे लित्तं चिरेण कालेण जुण्णलेवं, सततं लिप्पंते व जोगं वा लेईम, उपमाने वति, कसएति कृशं कुर्यात् , दिह्यत इति देहः यथा कुई लकुटादिभिः प्रहारैः लेपापगमात् कृशीभवति एवं साधुरनशनादिभिः तपोविशेषैः कृशं देहं ।। | कुणंति, देहे च सम्यक्तपोभिरेवं कृश्यमाणे कर्मदेहोऽप्यपकृश्यते एव, द्रव्यकर्षणा कुडे शरीरे वा, भावकपणा रागद्वेषौ कर्ष यति, त एवं अनशनादितपोयुक्ताः रागद्वेषापकृष्टाः "अविहिंसामेव पव्यएन विहिंसा २ अतस्तामविहिंसां पव्वए, कथमहि| सकः स्यादिति, अनुधर्मों अनु पश्चाद्भावे यथाऽन्यैस्तीर्थकरैस्तथा वर्द्धमानेनापि मुनिना प्रवेदितं, अनुधर्मः-सूक्ष्मो वा धर्मः, | पुष्पवत् वृत्तं, अप्पसत्थभावधुणणं, तंमि विधुए कम्मरयो विधुत एव भवति, स्यात्-कथं धूयते , 'सउणी उ जह पंसुगुडिता' वृत्तं ॥१०३ ।। सउणि-काउल्ली, धूलीए वा लेट्टितुं तद्रजः पक्षातो धुब्बति-ध्वंसयति सितं-बद्धं, रंजयतीति रजः, एपो दृष्टान्तः 'एवं दविओवधाणचं दविओ रागदोसरहितो, द्रव्यमात्रमेव, उव. उपदधातीति उपधानं तदस्यास्तीत्युपधानवान् , | कर्म क्षपति, 'तवस्सि माहणो' समणेत्ति वा माहणेत्ति वा, अथ तं कश्चित् "उद्वितमणगारमेसणं" वृत्तं ॥१०४|| उद्वितो णाम धर्म प्रवज्यायां, नास्यागारं विद्यते अनगारः, अनगारत्वमेषति, अथवा मोक्षमेव एपति, समणाणं ठाणे ठितं चरित्ते पाणाइसु वा, तपःस्थितं तपस्सियं, बारसविहे तवे, तमेवं धम्मे दृढप्रतिझं "डहरा वुड्डा य पत्थए" डहरित्ति पुत्तनत्तुआदयः, तेसु विसेसतो पोहो भवति, कालुपियं कारतेसु वडमाइपितिमातुलपितृव्यादयः 'पत्थए ति उप्पव्यातुं इच्छति, ते आजम्मएण ठिता | तण्हाए छुहाए य अवि सुस्से ण तं लभेऊण, अवि मरेज णवि उप्पच्यावेतुं सकेंति, जनानामधर्मव्यवस्थितचाजनवत्स तान् पश्यति, ॥७२॥ [76]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy