SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वीरत्वादि श्रीसूत्रक प्रत सूत्रांक ||८९ ताजचूर्णिः ॥ ७१॥ ११०|| दीप अनुक्रम [८९ पुरुषेषु च बहुवचनं, तेन वीरेहिं, सम्म पवेदितं, अथवा सर्व एवाईन्तो वीरास्तै प्रवेदितं, स्यादेतत् , के बीरा इति ?, उच्यते, | 'वीरा विरता हु पावका' वृत्तं ॥१०॥ यो विरतः स वीरः, कुतो ?, पापात् , अथवा विराजमानाः विदालयंतीति वा वीरा:सम्यगुत्थिताः संजमसमुदाणेणं, स्यात्कि पापकं यतस्ते विरताः, उच्यते, 'कोधकातरियादीपीसणा' कातरिया णाम माया, क्रोधग्गहणान्मानोऽपि गृहीतः, कातरियाग्रहणाल्लोभः, पीपणा णाम क्रोधकातरिकादयः कपायाः किं पीपयंति ? ज्ञानदर्शनचारि| वाणि, अथवा त एव वीराः पीपणा, पीसणा दब्वे भावे य, दब्बे कुंकुमादि पसत्थदव्यपीसणा, वप्पादि अप्पसत्थपीसणा, भावे | पसत्थभावपीसणा य अपसत्थभावपीसणा य, अपसत्थभावपीसणेहिं अहिकारो, त एवं पीसणा 'पाणे ण हणंति सब्वसों सव्वसो नाम सबप्पकारेण योगत्रिककरणत्रिकेण, पापं नाम कर्म, येन च हिंसादिकर्मणा तत्पापं बध्यते तस्मिन् कारणे कार्योपचारं कृत्वाऽपदीश्यते 'पापाओ विरताभिणिव्युडा' अभिमुखं णिव्वुडा अभिणिब्बुडा अभिप्रसन्नाः, यथोष्णमुदकं सीतं भूतं | | णिबुडमित्यपदिश्यते एवं, अथवा कपायोपशमाच्छीतीभूना अभिनिन्बुडा बुचंति, स्यात् तस्याभिनिवृत्तात्मनः साधोः परीषहो| पसर्गाः प्रादुर्भवेयुः, ततस्तेन इदमालंबनं कृत्वा अहियासेतव्यं 'णविता अहमेव लुप्पए' वृत्ते ॥ १.१॥ नाहमेक एव शीतोष्णदंशमशकादिभिः परीषहोपसग्गैलुप्पेत्ति, अन्नेऽवि असंयता पुत्रदारभरणादिभिः क्लेशैलुप्यन्ते, तथा च चौरपारदारिकादयः पराधीना लुप्यन्ते, अनपराधिनोऽपि कर्षकादयः करभरविष्ट्यादिमिरुपक्लेशैलृप्यन्ते, 'एवं सहिते' एवम्-अनेन प्रकारेण, सहिते णाणादीहिं, आत्मनो वा हितः सहितः, अधिकं पृथग्जनान् पश्यति अधिपश्यति, अनिहो नाम परीपहोपसगर्न निहन्यते, तवसंजमेसु वा संतपरकर्भ ण णिहेति, 'से' इति णिद्देशे स एव भिक्षुः, कथंचित्परीपहोपसर्गः स्पृश्यते ततः सो पुट्ठोऽधिया 175]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy