SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥१११ १४२|| दीप अनुक्रम [११११४२] श्रीसूत्रकृ ताङ्गचूर्णिः २ अध्य० २ उद्देशः ॥ ७५ ॥ “सूत्रकृत” अंगसूत्र- २ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [२], निर्युक्तिः [४३ - ४४ ], मूलं [गाथा १११-१४२] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - च, चाद्यं गोमहिष्यादि अभितरं हिरण्णसुवण्णादि, अथवा अभ्यन्तरं विद्याबुद्धिकौशल्यादि, शेर्पा बाह्यं, 'णातय'त्ति पुत्रावरसं स्तुता, आरंभस्तु पचनछेदनादि प्राणातिपातो वा चशब्दात् शेषा अत्रयवा अपि, चिच्चा अपि वर्त्तते, संबुडे इंदिएहिं चरेदिति अनुमतार्थे, अथवा परिव्वजासित्तिवेमि । वेयालिए पदमो उद्देसओ सम्मत्तो २- १॥ उत्थाहिगारो माणो जेतन्वो, तत्थ गाथा-तवसंजमणाणे सुवि जड़ माणो वजिओ महेसीहिं । अत्तसमुकसणट्टा किं पुण हीलामणु अण्णेसिं ॥ ४३ ॥ महातवस्सिणा-संजमे अतीव अप्पमतेणं अतीव बहुस्सुतेण जइ ताव माणो वजिओ तेन तपखित्वे अप्रमतत्वे बहुश्रुतत्वे वा गन्धं न याति किमंग पुण नातिक्रत्स्नतपोयुक्तेन प्रमादवता अल्पश्रुतेन वा गच्च कायव्वो ? परो वा हीलेनबो १, किंचान्यत्- 'जड़ ताव णिज्वरमतो पडिसिद्धो अट्टमाणमहणेहिं । अवसेस मयट्टाणा परिहरियवा पयत्तेणं |||४४ || भणिओ य उद्देमत्थाहियारो, सुत्ताभिसंबंधो पुण उक्तं प्रथमस्थान्ते चिचा वित्तं च णातयो एवं वित्तं स्वजनारंभं विहाय तपसि स्थितत्वात् 'तयसं व जहा से रथेनं ॥ १११ ॥ तथा णाम कंचुओ, स्वमित्यात्मीयां, उपमाने वति उरगवत्, 'स' इति स पूर्वविवक्षितः साधुः, रज्यत इति रजः, तत्केन जहाति ? - अकषायत्वेनेति वाक्य शेषः, अकपायस्य हि सर्पत्वगित्र चहीयति रजः, 'इति संखाय मुणी ण सजाए' इति उपप्रदर्शने 'एवं संखाए' ति एवं परिगणेत्ता, एवं ज्ञात्वेत्यर्थः, 'ण मज्जए'ति न मर्द कुर्यात्, तत्केन मअते १ 'गोयण्णयरेण जे बिए' गोत्रं नाम जातिः कुलं च गृधने, अन्यतरग्रहणात् क्षत्रियः ब्राह्मणः इत्यादि, अथवा अन्यतरग्रहणात् शेषाण्यपि मदस्थानानि गृहीतानि भवंति, इखिणी णाम खिंमणा निंदणा हीलगा, अन्ये ब्रुवते रिक्तता, अथवा गोतण्णतरेण माहणे- साधू, अहिंसगो सुन्दरो अण्णे असोभणा, स्यात् य एषा मदानां एकेन नेकैव मदस्यानैर्मतः परं परिभवति अस्य पृष्ठे द्वितिय् अध्ययनस्य द्वितिय उद्देशक: आरभ्यते [79] मानवर्ज नादि ॥ ७५
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy