SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||८९११०|| दीप अनुक्रम [८९ श्रीसूत्रक Pच 'मरणमिति महद्भय'तदपि च कालवशेन किं ?, येऽपि कामनिमित्तेनोधर्मते तान् प्रत्युपदेशः, 'कामेहि य संथवेहि य वृत्तं(९४) ताङ्गचूर्णिः एत्थ इच्छाकामा अप्पसथिच्छाकामा मयणकामा य,अविशिष्टा वा शब्दादयः,कामोपग्रहाश्च स्ख्यादयः संस्तुता वन्ते,अथवा संस्तुता ॥६८॥ इति पूर्वापरसंस्तवो गृह्यते, स एवं तेभ्यः कामेभ्यः संस्तवेभ्यश्च 'कम्मसहि'त्ति कर्मभिः सह तुव्यतीति, कोऽर्थः ?, न ते कामाः संस्तुतानं गच्छंतमनुयास्यंति, 'कालेनेति सोपक्रमेणान्यतरेण वा, जायंत इति जन्तवः, 'ताले जह पंधणच्चुतो' ताले जातं तालं, तालं हि गुरुत्वाद् दूरपाताच शीघ्र पततीत्यतस्तद्रहणं, तालस्यापि द्विधा पात:-उपक्रमात कालेन च, एवं आउक्खएवितुति।। जीवोऽपि सोपक्रमेणान्यथा वा, किंच-न केवलं कामेषु संस्तुतेषु च सवा गृहिणस्तावत् पढंति, अन्येऽपि हि तथैव, तंजहा 'जे याचि भवे बहुस्सुता धम्भिय माहण भिक्खुए ॥८५।। बहुस्सुया धर्मे नियुक्तो धार्मिकः, बृहन्मना ब्रामणः, मिक्खसणसीलो भिक्खू, सुचिरिति यथावत्खधर्मव्यवस्थितः, परित्राजको वा, अभिनूमकरेहि मुच्छिया नूमं नाम कर्म मायावा, अमि मुर्ख नूमीकुर्वन्तीति अभिनूमकरा-विपयास्तेषु मूच्छिता-गृद्धा, लोभो गृहीतः, एगग्गहणे गहणंति सेसकसायावि गहिता, कथं तं नेच्छंति ?, पत्थंति पत्थिर्जति , अण्णेहि तेहिं आहारादिसु कामेसु सचाः, इह च परत्र च तीवमेव तदुपचितैः कर्मभिः कृत्यते कामजनितरित्यर्थः, स्यात्-कथं ते कर्मभिरेव कृत्यन्ते न निर्वान्त ?, उच्यते, 'अथ पास विवेगमुहिते' वृत्तं ॥ ९६ ॥ 'अथेति प्रकृतिअपेक्षं, अथवा कर्मविवागो यत्र, किं न पश्यसि विवेगमुट्टिते', विवेगो नाम स्वजनगृहादिभ्यः प्रवज्यास्थानमन्यतरं, अथवा कर्मविवागो यत्र स्थिताः कर्मनिर्वाणायेत्यर्थः, विविधं तीर्णा वितीर्णा न वितीर्णा अवितीर्णा न कामभोगाभावतीर्णा, 'इह' असिछोके, अथवा इहेति पूरणार्थः, धुतं णाम येण कर्माणि विधूयन्ते, वैराग्य इत्यर्थः, चारित्रमपि, केचिद्भणंति- ॥६८।। [72]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy