SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [२], उद्देशक [१], नियुक्ति: [३६-४२], मूलं गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: सुप्तादि श्रीसूत्रकवाङ्गचूर्णिः ॥६६॥ प्रत सूत्रांक ||८९११०|| दीप अनुक्रम [८९ भावसुत्तोय, तत्थ दवसुत्तो दुविहो-उवचारसुत्तो णिहासुत्तो य, उपचारसुप्तः पतित ओदकः, निद्रासुत्तो नाम निद्रावेदोदयाविष्टः स्वपिती, पश्चानामपि विषयाणां तत्कालमावन्नो, भावसुप्तस्तु ज्ञानादिविरहितः अज्ञानी मिथ्यादृष्टिरचारित्री च, जो दब्बसुत्तो सो भावओऽवि भतिओ, एवं जागरिओवि, द्रव्यजागरिता भावसुप्तेन चाधिकास। स्यात् कथं संबोधि दुल्लभा ?, उच्यते, माणुस्स देसकुलकाला' गाथा ।। इतश्च संबोद्धव्यं धर्मे यस्मात् 'णो हूवणमंति रातिओ णो सुलभ पुणरावि जीवियं,' नयतिक्रान्तरात्रयः पुनरुपनमंते, कथं ?, न हि वालरात्रयो यौवनरात्रयो वाऽतिक्रम्य पुनरुपनमंते, का तर्हि भावना !, न वृद्धो भूत्वा पुनरुतानशायी क्षीराहारो बालको भवति, नवा शिल्पककलाग्रहणसमर्थः कुमारको रक्तगंडमंसु भवति, नवामिनवश्मश्रुभूषिताधरोष्ठकपोलः कामभोगोल्वणमना युवा भवति, अत्रोदाहरणं लौकिक, नन्दः किल मृत्युदतैराकृष्ट आह-कोटीमहं दद्यां यद्येकाहं जीवेत् , तथापि न लब्धवान् , इत्यतः णो सुलभं पुणरावि जीवितं, जहण्णणं अंतोमुहुचाऊहि उकोसेणं पुन्चकोडीआयुगेहि अहियारे ऊहिए एत्यंतरे कस्सइ उपक्कमो होज, तं पुण जिणं ण सकति पुणो वडावेतुं, सदोपक्रमोऽनियतो, तद्यथा “डहरा वुड़ा य पासधा गम्भत्था य चयंती माणवा" (९०) मनोरपत्यानि मानवाः, मानवग्रहणेन मनुष्याणां कथ्यते, अथवा सर्व एव मानवाः अपदिश्यते, 'सेणे जह वट्टयं हरे' 'यथेति येन प्रकारेण, बट्टगा नाम तित्तिरजातित ईपदधिकप्रमाणा उक्ता वार्तकाः, एवमवधारणायां, आयुपः क्षयः आयुःक्षयः, स तु उपक्रमादन्यथा वा 'तुइ'त्ति त्रुट्यते जीवः शरीरात वा शरीरं जीवात् अथ मनुष्यजीवितात्तुट्यति स्वजनादिभिर्वा, योऽपि नाम कश्चित्स्वजनप्रमचो न बुध्यते यथा मातापितरौ मे वृद्धौ, ताभ्यां मृताभ्यां धर्म करिष्यामीति, एतदप्यकारणं, कथं ?, तर्हि उच्यते-'माताहि पियाहि लुप्प' वृत्तं (९१) मातृभ्य इति सर्वमातृग्रामो ॥६६॥ [70]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy