SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥८९ ११०|| दीप अनुक्रम [८९ ११०] श्रीसूत्रकृ बाङ्गचूर्णिः ।। ६५ ।। “सूत्रकृत” - अंगसूत्र-२ (निर्युक्तिः+चूर्णि :) श्रुतस्कंध [१], अध्ययन [ २ ], उद्देशक [१], निर्युक्तिः [३६-४२], मूलं [गाथा ८९-११०] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: लणमिति करणभूतं, तत्र द्रव्ये परवादि, ज्ञानाद्यात्मकेन भावेन भाव एव मिथ्यात्वादिरूपो विदार्यते, भावे विदारणं णाणदंसणचरिताणि, विदालणियपि नामादि चतुर्विधं, णामठवणाओ तहेब, दव्यविदालणियं दारुगं, भावे अडविहं कम्मं विदारिअति, वेयालियस्स गाथाए णिरुतं भण्णति "वेयालियं इहं देसियंति वेपालियं नतो होति ।" एतदेव करणभूतं वेयालियकमध्ययनं किं विदारयति ?, तदेव कर्म्म, आह- यद्येवं सर्वाणि कर्म्मविदालणानि, विशेषो वा वक्तव्यः, उच्यते, अयं विशेषो-"वेयालियं इहं वित्त| मत्थि तेणेव य णिवद्धं ॥ ३८ ॥ वेतालियं नाम वृत्तजाति तथा वा बद्धत्वात् चैतालियं । अस्योपोद्घातः "कामं तु सासतमिणं कथितं अट्ठावयम्मि उसमेण । अट्ठाणउतिसुताणं सोऊण य तेऽवि पव्वइया || ३९ ||" भरहेण भरहवासं निजिऊण अट्ठाणऊतीवि भायरो भणिता-ममं ओलम्गघ रज्जाणि वा सुयधति, अट्ठावए भगवन् उसभमामी पुच्छितो, एवं भरहो भगति, किमेत्थ अम्हेहिं करणीयंति, ततो भगवता तेसिं अंगारदाह गदिनंतं भणिऊण इदमध्ययनं कथितं यद्यपि चेदमध्ययनं शास्त्रतं तथापि तेन भगवता पुत्राः संबोधिताः इति कृत्वा स एव विशेषस्तीर्थकरैरप्यस्य उपोदघातेऽनुवर्त्तते स्म इति । एवं उबग्वातणिज्जुतीए 'उद्देसे निदेसे य णिग्गमे 'ति अक्खाणगं समोवारेयच्वं स भगवान् तान् तत्संसारविमुमुक्षुराह-भो ! 'संयुज्झह किष्ण बुझह' बुतं (८९) सम्यक् संगतं समस्तं वा बुध्यत संबुज्झह, स्यात् कहिं बुध्यते १, धम्र्मे, किमिति परिप्रश्ने, स्वातिंक कारणं बुध्यते, संबोधी खलु पेच दुछभा, संबोधिस्त्रिविधा - णाणदंसणचरिताणि, खलु विशेषणे, चारित्र संबोधिरधित्रियते मनुष्यत्वे, न शेषगतिष्विति, अथवा बुज्झह, किं रजेहिं विसएहिं कलचेहिं वा करेस्सह ?, प्रसुप्तस्य संबोधिर्भवतीत्यतः सुप्ता एव वक्तव्याः, एत्थ णिज्जुत्तीगाथा दवे णिदावेए दरिसणणाणतवसंजमा भायो । अधिकारो पुण भणितो णाणे तह दंसणचरिते ॥ ४२॥ मुचो दुविहो-दधसुचो अस्य पृष्ठे द्वितिय् अध्ययनस्य प्रथम उद्देशक: आरभ्यते [69] विदारणादि ।। ६५ ।।
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy