SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥७६ ८८|| दीप अनुक्रम [७६ ८८] श्रीसूत्रकताङ्गचूर्णिः ॥ ६४ ॥ “सूत्रकृत” - अंगसूत्र- २ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [४], निर्युक्तिः [१- ३५], मूलं [गाथा ७६-८८ ] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र [०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: ॥ ८८ ॥ समिते तु तेषामेवोत्तरगुणानां पूर्वोक्तानां परिसमाननं क्रियते सदा-नित्यं, तुर्विशेषणे, साधयतीति साधुः, पंचासंवराः | प्राणातिपाताद्याः तत्संवृतत्वान्न पापमादत्ते इति, स एवं संवृतत्वात् सितेहिं असिते भिक्खू, सिता बद्धा इत्यर्थः, गृहिकुपापंडा| दिभिर्गृहकलत्रमित्रादिभिः संगैः सिताः तेषु सितेष्वसितः, अवद्ध इत्यर्थः, तैर्याच्यमानः तानाश्रितो वा अणसितः, एवं कथं ?, उक्तं हि 'जणमज्झेवि वसंतो एगंतो ० ' आङ् मर्यादाभिविध्योः परि समंतात् आदिमध्यावसानेषु यावन्न मुच्यसे ताव आमोक्खाए परिवएजासित्ति बेमि शिष्योपदेशो । गतः सूत्राणुगमो, इदाणिं णया-'णायम्मि गिव्हिअच्चे० 'गाथा || || 'सव्वेसिंपि गयाणं०' गाथा || ॥ इति श्री सूत्रकृतांगे समयाख्यं प्रथमाध्ययनं समाप्तं ॥ अज्झयणाभिसंबंधो ससमयगुणे गाऊन परसमयदोसे य ससमए जयमाणो कम्मं विदालेज्जासित्ति वैयालियज्झयणमागतं, तस्सुवकमादि चत्तारि अणुयोगद्दारा अज्झयणत्थाधिकारो कम्मं वियालियव्यंति, उद्देसत्थाधिकारो पुण "पढमे संबोधि अणिचया य" गाहा ॥ ४० ॥ पढमे उद्देसए हिताहिता संबुज्झितव्यं अणियताय 'डहरे बुड़े य पासधा' एवमादि, वितिए उद्देसए 'माणवचणता' माणो वजेयब्वो, 'जे यावि अणायए सिदा' एवमादि, "उद्दे सम्मि ततिए " गाहा ॥ ४१ ॥ ततिए मिच्छत्तादिचितस्स कम्मस्स अवचयो 'संवुडकम्मस्स भिक्खुणो' एवमादि, णामणिफण्यो णिकखेवे वेयालियंति तत्थ गाथा | वेयालियंमि बेयालगो य वेयालयं वियालणियं । तिष्णिवि चउगाई वियालगो एत्थ पुण जीवो ||३६|| तत्थ वेतालिगो णामादि चतुर्विधो, णामठवणाओ तहेव, दब्ववेयालगो जो हि जं दव्वं वेयालियंति रथकारादिः, भावे णोआगमतो भाववियालगो साधुः, जीवो कम्मं विदालयति कम्मं वा जीवं, विदालणंपि णामादि चतुविधं तत्थ गाथा "दवं च परसुमादी" गाथा ||३७|| विदा अस्य पृष्ठे द्वितिय् अध्ययनस्य आरभ्यते [68] समतादि ॥ ६४ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy