SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||६० ७५|| दीप अनुक्रम [६० ७५] श्रीसूत्रक ताङ्गचूर्णिः ॥ ५४ ॥ “सूत्रकृत” - अंगसूत्र- २ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [३], निर्युक्ति: [ १-३५ ], मूलं [गाथा ६०-७५ ] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२], अंग सूत्र- [ ०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि : मारोपदिश्यते, ततस्तेन मारेण मारणे संसृना माया, एके ब्रुवते यदा विष्णुणा सृष्टा लोका तदा अजरामरणत्वात् तैः सर्वा एवेयं मही निरंतरमाकीर्णा, पश्चादसावतीवतरां क्रान्ता मही प्रजापतिः (म्) उपस्थिता, नागार्जुनीयास्तु पठंति अनिविट्टिय जीवाणं मही वृष्णयते पभुं' ततो से मायांसजुत्तकारलोगस्स भीत्वा ततस्तेन परिभीय स्वयं मह्या विज्ञप्तेन या भूल्लोकाः सर्व एव प्रलयं यास्यतीति भूमेरभावात्, तां च भयविहुलांगीं अणुकंपता व्याधिपुरस्सरो मृत्युः सृष्टः, ततस्ते धर्म्मभूयिष्ठाः प्रकृत्याः जीवयुक्ताः मनुष्याः सर्व एव देवेषूपपद्यते सम, ततः स्वर्गेऽपि अतिगुरुतरो क्रान्तः प्रजापतिमुपतस्थौ, ततस्तेन मारेण संस्तुता माया, मारो णाम मृत्युः, संस्तवो नाम सांगत्यं, उक्तं हि मातृपुव्यसंघवः, मृत्युसहगता इत्यर्थः, ततस्तेन मायाबहुला मनुष्याः केचिदेके मृत्युधर्ममनुभूय नरकादिषु यथाक्रमंते - उपपद्यते स्म उक्तं च- 'जानतः सर्वशास्त्राणि, छिन्दतः सर्वसंशयान् । न ते ह्यपकरिष्यति, गच्छ स्वर्ग न ते भयं ॥ १ ॥ " येन वा मारेण संस्तुता माया वितिया तेण लोए असासते । अत्र माहणा समणा एगे सिलोगो ॥ ६८ ॥ माणा धियारा, समणा सांख्यादयः, एगे, ण सव्वे, अंडात् कृतं ब्रह्मा किलाण्डमसृजत्, ततो भिद्यमानात् शकुनवल्लोकाः प्रादुर्भूताः, एवमेते सर्वेऽपि लोकोप्तवादवादिनः स्वं स्वं पक्षं प्रशंसंतो ब्रुवते - असौ तत्तमकासी य, अयाणंता मुखं वदे, असाविति असावेकः योऽसादभिप्रेतः विष्णुरीश्वरो वा, तस्वं नाम असावेव, नान्यो, लोकमकार्षीत्, शेपास्तु लोको प्तवाद मजाणतो मुसं वदे, अथवा वयं ब्रूमः ते बराका लोकखभावं अयाणंता मुसं बदे, कथं ?, जं ते वदंति देवा मणुस्सा तिरिक्खा णारगा सुहिता दुक्खिता राजा युवराजादि सुट्टाणि वा विग्गहाणि वा सुभिक्खाणि वा दुभिक्खाणि वा सव्यमेतत् विष्णुकृतं, ये वाऽन्ये ते सर्व अपागंता मुखं वदे, किंच-जं ते सरण परियारण, लोयं ब्रूया कडे सिलोगो ||३९|| विधिः खपर्यायो नाम आत्माभिप्रायः अप्पणिओ गमकः, य एवं स्वेन [58] G कर्तृवादनिरासः ॥ ५४ ॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy