SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [३], नियुक्ति: [१-३५], मूलं [गाथा ६०-७५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत कर्तृवादनिरास: सूत्रांक श्रीसूत्रक- तागचूर्णिः ॥५५॥ ॥६० ७५|| दीप अनुक्रम [६० पर्यायेन ब्रुवते लोगस्स कह विधी, विधिविधान प्रकार इत्यर्थः, तेषामुत्तरं-तत्तं ते णवि जाणंति, तस्य भावस्तच लोकमद्भाव इत्यर्थः, यथा उत्पद्यते पलीयते च स्वकर्मभिः तचं न जाणंतीति, उक्तं हि-अणंता जीवघणा उप्पञ्जित्ता णिलिअंति, एवं परित्ताचि इत्यर्थः, कर्मभिरुत्पद्यमानः प्रलीयमानश्च, संततीः प्राप्य नायं नासीत् कदाचिदपि, नित्यः दबट्ठयार सासओ, पज्जबडयाए असासओ, अथवा सव्व एवायं उत्तरसिलोगो, तेषां कडवादीनां विप्रसृतानि निशम्य सएण परियारण चूया लोककड़े विहिंति अप्पणियाएणं परियाओ णाम वीतरागागमवक्तव्यता, वूया लोए कडे वा णवित्ति, ते उ सब्वे कुवादिणो, तत्तं ते णवि जाणंति-णायं णासि कयाइवि, तवं यथा भगवद्भिरुपदिष्टं ?, किमुपदिष्टं, किमिदं भंते ! लोकेत्ति पवुचति ?, पंच अधिकाया, तत्थ दव्यओ णं लोगेण कयाइ णासि | जाव णिचे' एवं ३ भावओ जे जहा भावा-पजवा उप्पञ्जति विणस्संति च ते पडुच्च अणियो, पठ्यते च-लोकं बूया कडेति च, चशब्दा| दकडेत्ति था, नित्य इत्यर्थः, भावं पडुच्च कडे, किं चान्यत्-ते ह्यसर्वज्ञा नैवं दुक्खं जाणंति ण च दुकाबुप्पायं नैव तंनिरोध, कथं | तहिं लोकोत्पादं ज्ञास्यंति?, कथं-अमनुषणसमुप्पायं सिलोगो ॥७०।। अमणुण्णो णाम असंजमो, न हि कस्यवि संजमत्वं परिपामिन्यात्मनि क्रियमाणमिष्टं इत्यतः असौ दुष्टासीविषवत् सर्वस्यैवावमन्यः असंजमा, तेषां च यत्पूर्व नासीत् पश्चाद् ज्ञानं तत्सर्व दुक्खं, जंपि किंचि सुखसण्णितं तंपि दुक्खमेव, चंकमितं दुक्खं पवट्टति आसितं सयं दुक्खं दुधावि वातगत्तणंपि दुक्खं एत्रमादीणि, पुव्वं णासी पश्चाजायंत इति दुक्खानि, तानि चेश्वरकृतानि नामाभिरिति, त एवं तस्स दुःखस्स समुत्पादमयाणंता किह गाहिति तं वराका, तर्हि भावना-तद्विधैरात्मा, नैव पूर्व कृतं, पश्चाद् द्वैतं, ततः तेष्वपि एक, तद्यथा नाम कृष्यादीनि कर्माणि स्वयं कृत्वा | नत्फलमुप जाना यते यदस्मत्सु किंचित् कर्म विपच्यते तत्सर्वमीश्वरकृतमिति, एवं तस्स दुक्खस्स समुत्पादमयाणंना कह ॥५५ [59]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy