SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [३], नियुक्ति: [१-३५], मूलं [गाथा ६०-७५] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६०७५|| दीप अनुक्रम [६०७५] आमिषाशिनः शृगालिपक्षिमनुष्यमार्जारादयः कप्पति तत्रैव यदृच्छयावि, केचित्पुनः वीचीमासाय बर्द्धमाने चोदके समुद्रमेव कर्तृवादश्रीसूत्रक निरासः ताङ्गचूर्णिः | विशंति, दुहिति तैस्तीक्ष्णतुण्डैः पिशिताशिमिरस्यमानास्तीव दुःखमनुभवंतो अह(इ)दुहसहा मरंति, एस दिट्ठतो, एवं तु समणा ॥५३॥ एगे० सिलोगो॥३३॥ एवमनेन प्रकारेण वर्तमानमेव जिहासुखमिच्छंति, अण्णउत्थिया पासत्थादयो वा एगे, समुद्रमुत्तरितुं, अवि सुद्धाणि आहारादीणि गवेसंतो जहा मच्छा एगभवियं मरणं पाति एवमणेगाणि जाइतब्बमरितवाणि पावंति, एवं पासत्थादयोधि जोएयब्वा, इपणमणं तु अपणाणं० सिलोगो।।६४॥ इदमिति जं भणिहामि जहा लोको उप्पजति विणस्सति य, इहेति इहलोगे, एगेसिं, ण मञ्चेसि, अथवा एगे थाम न ज्ञानमहा, एतं कहं ?, देवउत्ते अयं लोगे०सिलोगो॥६५॥ केइ भणति-देवेहि अयं लोगो ANकओ, उप्पइति वीजवत् बपितः आदिसर्गे पश्चादकुरवत् निसर्पमानः क्रमशो विस्तरं गतः, देवगुत्तो देवः पालित इत्यर्थः, देवपुचो मावावर्जनित इत्यर्थः, एवं बंभउत्तेवि तिण्णि विकापा माणितब्बा, बंभउत्तः बंभपुत् इति वा । इस्सरेण कते लोगे• सिलोगो ॥६६।। ईश ऐश्वर्ये, ईश्वरः प्रभुः, स महेश्वरोऽन्यो वाऽभिप्रेतः, तथा प्रधानादन्य इच्छंति, प्रधानमव्यक्त इत्यर्थः, जीवाश्राजीवाश्थ जीवाजीवास्तैः जीवाजीः संयुक्तः, सुखं च दुक्खं च सुखदुक्खे स एकीभावेन अन्धितः सुखदुःखसमन्वितः, अनुगत इत्यर्थः, तथाऽन्ये इच्छंति सयंभुणा कते लोगे सिलोगो॥६७।। स्वयं भवतीति स्वयंभूः, स तु विष्णुरीश्वरो वा ब्रह्मा वा इति, वुत्तंति, इतितिइतिरिति उपप्रदर्शनार्थः, उक्तं कथितमित्यर्थः, महऋषिनाम स एव ब्रह्मा अथवा व्यासादयो महर्षयः, यो वा यस्याभिप्रेतः सतं ब्रवीति महर्षिमिति,एवं यो यस्याभिप्रेतः स स तं तं लोककर्तारमिति । केचित्पुनस्त्रयाणामपि साधारणं कर्तृकत्वमिच्छंति, तद्यथा'एका मूर्तिस्विधा जाता, ब्रह्मा विष्णु०,कारणिका अवते-विष्णुः खर्लोकादेकांशेनावतीर्य इमान् लोकानसृजत् स एव मारयतीतिकृत्वा । [37]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy