SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं [गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीमत्रकबागचूर्णिः ॥४७॥ सूत्रांक ||२८ प्राप्नुते प्रपातकंटकादिश्वापदादिभ्यः, अथवा यदृच्छया पंथानमेवानुपतति, अथवा अचलएहिं बहुगे हि दिटुंतो-बुग्गाहेतूण अच्च अज्ञानिका लया पब्वयं परीयंचावेऊण अग्गिल्लं पच्छिल्लयस्स लाउं मुत्तो, तेऽवि इच्छितव्यं वयं भूमि वच्चामोत्ति तत्थेव भमंति, स सतं चेव आवजे उप्प, जंतूघुणाक्षरवत् ,एते दिट्ठता दवदिसामूढेण वुत्ता अणिययवृत्ती,तस्समवतार:-एवमेगेणियायहोसिलोगो॥४७॥ | एवमवधारणे, एगे ण सव्वे, भावदिसामूदा भववायसाः, नियतो नाम मोक्षः, नियतो नित्य इत्यर्थः, वयमेव धाराधकाः नान्ये, ते एवंप्रतिज्ञा अपि धम्ममावजेऽपिः संभावने, मूलपाठस्तु अधम्ममावजे, अदुवा णाम स्मरणार्थमेव, अप्येवं अधर्ममापद्यते, | यथा शाक्या आरंभप्रवृत्ताः धर्मायोस्थिता अधर्ममेव आपद्यते, येऽपि च कष्टतपःप्रवृत्ताः आजीविकादयः तेऽपि धर्म अधर्मा| नुवन्धनं प्राप्य पुनरपि गोशालवत्संसाराच भवंति, ण ते सव्वुज्जुर्ग वए, सव्वुज्जुगो णाम संजमो सर्वतो ऋजुः अकुटिलः निरुपधः न कस्यांचिदवस्थायां अकल्पानुज्ञानमलिनो भवतीति, पुनरपि विशेषोपलंभात् स एवार्थः उपसंहियते-एवमेगे वितकाहिं. | सिलोगो॥४८॥ उक्तो हि सिलोगो,उक्तं हि-"पुच्चभपितं तुजं भष्णती तत्थ कारणं अस्थि । पडिसेहमणुष्णाकरणहेउविसेसोवलंभोवा | ॥१॥ अथवा द्वौ दृष्टान्तावृक्ती,उपसंहारावपि द्वावेव,एवमवधारणे,एते इति ये उक्ताः,परं तत्र तीर्थकरा वितर्का मीमांसेत्यनान्तरं, एवं स्वादिति, ते तु नान्यं पर्युपासितवन्तः, अन्ये नाम ये छद्मस्थलोकादुत्तीर्णाः सर्वज्ञाः सर्वदर्शिनः तानुपास्य अपणो य वितकाहिं चशब्दादन्यमतेच,यथा ब्यासः-अमुकेन ऋषिणा एवमुक्तमिति,हासमानयंति, यथा कणादोऽपि महेश्वरं किंचिद् आराध्य तत्प्रसादपूतमनाः वैशेपिकमकरोत् , एतैरात्मवितकः परोपदेशश्च यथाखं अयमसिन्मार्गः ऋजुः, अरिजुना शेषाः प्रदुष्टमतयो दुर्मतयः।। एवं तकाए सार्धेता सिलोगो।। ४९ ।। एवमवधारणे खमतिवितर्कामिः, साधयंतो योजयन्तः कल्पयन्त इत्यर्थः, धर्मों दीप अनुक्रम [२८ [51]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy