SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं [गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: चूर्णिः प्रत सूत्रांक ||२८ ॥४८॥ दीप अनुक्रम [२८ बौद्धखंडन नाम यथा द्रव्य पर्यायवस्तुभावावस्थान, विपरीतोऽधर्म इति, अथवा कारणे कार्यवदुपचारं कृत्वापदिश्यते-संसारदुःखकारणमधर्मः, तत्र कोविदा धर्माधर्मकोविदा असंबुद्धा इत्यर्थः, दुःखं णेति दुःख-संसारो तं नातिवर्तते न उत्तरतीत्यर्थः, अथवा कारणे कार्यवदुपचारं कृत्वाऽपदिश्यते संसारदुःखकारणमधर्मः, दिटुंतो सउणिपंजरं, यथा शुककोकिलामदनशलाका द्रव्यपंजरं नातिवर्तते, एवमिमे परतिस्थिया दुक्खविमोक्खकारणं भावपंजरं नातिवर्चते, विउद्देति त्रोटयंति अतिवर्तन्ते वा, त एवं परतंत्राः-सयं सयं पसंसंता० सिलोगो ॥५०॥ खं खं नामात्मीयं २ प्रशंसंतः स्तुवंतः ख्यापयन्तः इदमेवैकं सत्यमिति, नान्यं, न तानि गर्हन्ति, परेषां । | वचनानि प्रकटीकुर्वति,एवं ते परस्परविरुद्धदर्शनाः कुसमयतीर्थकराः मुमुक्षवोऽपि न संसारपंजरमतिवत्तते,येऽप्यन्ये ततोऽश्रितास्तेऽपि, यथा जे उ तत्थ विउस्संति, विसेषेण उस्संति-इदमेवैकं तचमिति विशेषेण उद्घोपयति गव्वेण उस्संतीति, ते संसारतो विउस्संति ।। अण्णाणिया वादी परिसमत्ता ।। इदाणी यत्कर्म चतुर्विधं चयं ण गच्छतित्ति णिज्जुचीए वुत्तं शाक्यानां तत्परूपणार्थमपदिश्यते अथावरं परिक्खाय० सिलोगो ॥५१॥ अथेत्ययं निपातः पूर्वप्रकृतापेक्षस्तेभ्यः समयेभ्यः प्रकृतेभ्यः अथ इदमपरं पूर्षमाख्या उक्खाय, त एवं ब्रवते-गंगावालुकासमा हि बुद्धाः, तैः पूर्वमेवेदमाख्यातं, अथवा पुराख्यातमिति पूर्वेषु मिथ्यादर्शनप्रकृतेष्वाख्यातं, अथवा प्रख्यातं क्रिया कर्मेत्यनर्थान्तरं, कर्मवादिदर्शनमित्यर्थः, धिगतं वीभत्सं वा दर्शनमशोभनमित्यर्थः, कम्मचिन्ता णाम यथा येन यस्य येषु च हेतुषु प्रवर्त्तमानस्य कर्म बध्यते ततो कर्मचिंतात: प्रनष्टः, अथवा अतिकभिीरुत्वात्तैः कश्रिवाः केचि| दिदं अवन्धत्वायापदिष्टास्तत्तेपां कुदर्शनं दुःखखंधविवर्द्धनं कर्मसमूहबर्द्धनमित्यर्थः, तेषां हि अविज्ञानोपचितं ईर्यापथं स्वमांतिकंच कर्म चयं न यातीत्यतस्ते कर्मचिंतापणहा, स्थात्-कथं पुनरुपचीयते ?, उच्यते, यदि सचश्च भवति सत्चसंज्ञा च संचिंत्य जीवितात् ॥४८॥ [52]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy