SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत श्रीसूत्रक FAll अंज सूत्रांक ||२८ ५९|| "लोमो सम्बविणासओ "विविध जात्यादिमिर्मदस्थानरात्मानं उकस्सत्ति, नूमं गहनमित्यर्थः, दवणूमं दुग्गं अप्पगासंवा भावणूम तारुचूर्णिः।। माया, एए तिण्णिवि कसाया, विविधैः प्रकार धुणिय विधुणिय, किंच अप्पत्तियं णाम रुसियव्वं तदपि अप्पत्तियं, अकम्मसे साधी ॥४५॥ अकम्मंसे, एमिः सर्वैविधूणिते अकम्मंसो भवति, न बाऽस्य बालबुद्धिणो अप्पत्तियं-अकर्मत्वं भवति, सिद्धत्वमित्यर्थः, अहवा | अप्पत्तियं कोहो, तेण जइया अकम्मंसे भवति, अंसगहणं तिष्णि २ कसाये सेसे काऊण खवेति, एवं सेमाणिचि कम्माणि खवेत्ता | जीवो अकम्मंसो भवति, तं पुण सम्मईसणचरित्ताओ विणएहि खवेंति, ण मिच्छादसणअन्नाणविरतीहि, एतमढें मिए चुतेत्ति जो मियदि©तो भणितो यथा मृगः पाशं प्रत्यभिसर्पन प्रचुरतृणोदकगोवरात स्वैरप्रचारात् बनसुखाद् भ्रष्टः मृत्युमुखमेति एवं तेवि |णियतिवादिणो जे ते तं(एन)णाभिजाणंति सिलोगो॥४०॥ कंठयो, णियतिवादो गतो। इदाणि अण्णागियवादिदरिसणं-1 | अण्णाणकतो कम्मोवचयोण भवति तत्प्रतिषेधार्थमपदिश्यते-माहणा समणाएगे सिलोगो॥४१॥ माहणा णाम धीयारा,समणा | समणा एव, एगे णाम ण सब्बे, जो अण्णाणियवादी, अहवा अम्हतणए मोतूण ते सब्वेवि अप्पणो सपक्खं पसंसंता भणंति, सब लोगंसि जे पाणा ण ते जाणंति कंचणं अस्मान्मुक्त्वा सर्वलोकेऽपि वादिनः सर्वप्राणभृतो वा येऽस्मदर्शनव्यतिरिक्ता ण ते जाणंति | | संसार मोक्खं वा, ते हि मिच्छादिविणो सद्भावयुख्यापि यथा स्वान २ कुसमयान् प्ररूपर्यतः ते तत्र सद्भाव वदंति, दृष्टान्त:-मिल क्खू अमिलक्खुस्स० सिलोगो॥४२॥ यथा कश्चिन्म्लेच्छयुवा केनचिद् विद्वद्वर्गेणाचार्येण पथि गृहे वाऽपदीष्टः-पुत्र ! कुतः आगम्यते १,ण हेतुं से वियाणातित्ति वचोऽभिहितं दृष्टिमुखप्रसादादिभिराकारः परिशुद्धाकारं ज्ञात्वा किंतु तमेव भाषितं प्रत्यनुभाषते,अथवा पृष्टः किंचितचं पृच्छता सोऽपि तथैवाह, आर्यकुमारको वा पित्राऽपदिष्टः-भण पुत्र! सिद्ध, एष दृष्टान्तः, एवमपणाणिया नाणं दीप अनुक्रम [२८-५९] [49]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy