SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३५], मूलं गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: नियतिवाद प्रत सूत्राक ||२८ ५९|| TH | मारणानि, तं च मंदे ण पेहती(ति)स भावमन्दः न प्रेक्षति तं स एवं चराका, अप्पाऽहितपणाणोसिलोगो॥३६॥विसम णाम | कूटैः पाशोपगैः आकीर्ण तं द्वारं तं विसमं समंवा तेण गतः उपागतः से बद्धे पयपासेहिं 'सेति स मृगः वध्यते स वध्यः पदं पाशयतीति पदपाशः स च कूट: उपगो वा, तत्थेति तेहिं पासादिएहि बद्धे, घंतःघातकः घातक एवांतष्पंतः यातनामेव स करोतीति घंतः नियतमधिकं वा घेतं गच्छति नियच्छति । एवं तु समणा एगे सिलोगो॥३७॥एवमवधारणे तुविशेषणे निग्रन्थत्वातिरिक्ता एके न सर्वे, के च ते?, नियतिवादिनः, जे य अण्णे णाणाविधदिहिणो,मिच्छादिवित्ति विपरीतग्राहिणाः अणारियति णाणदंसणचरित्तअणारिया ते असंकणिज्जाई संकेता, गाणदसणचरित्ताई असंकणिज्जाई ताई अन्ये जीवबहुत्वादिभिः पदैर्नात्र शक्यते अहिंसा निष्पादयितुमिति संकंति-ण सद्दहंति, संकिताई कुदंसणाई ताई असंकिणो सहति पत्तियंति, स्यात्कि शंकनीयं कि नेति ? उच्यते-धम्मपण्णवणा जा तु० सिलोगो॥३८यावान् कश्चिन ज्ञेयधर्मः समवेन प्रज्ञाप्यते सा धर्मप्रज्ञापना, अहवा दुविधो धम्मो-सुतधम्मो चरित्तधम्मो य, दसविधो च समणधम्मो आगारमणागारिओ धम्मो, सजेण पण्णविजइस धम्मपण्णवणा एती, सेसं कंठय, वज्झत्ति दुक्खं कजति, अहवा ण सद्दहति, अहया किमेवं ण वत्ति वा संकंति, पृथिव्यादिजीवत्वं शंकितं, मूढा अज्ञानेन-दर्शनमोहेन आरंभाय ण संकंति, दवारंभे भावारंभे य वदंति कुपासंडिणो, तमेव आरंभं बहु मन्नति, अवियत्ता णाम अव्यक्ताः, णारंभादिसु दोसेसु विसेसितबुद्धयः, अकोविता अविपश्चित इत्यर्थः, मिच्छत्तकडदोसेण सन्भूतं णिरगंथं पदयं ण संकेति-ण बुझंति, स्याद् बुद्धिःयथा मृगाः पाशत्रद्धाः प्रचुरतणोदकात् वनवाससुखा व्यवंते एवं मिथ्यादृष्टयः, कुतः च्यवन्ते ?, उच्यते-सबप्पगं विउक्कस्स० | सिलोगो॥३९।। सर्वत्रात्मा यस्य स भवति सर्वात्मकः, अथवा जे भावकसायदोसा तेऽवि सच्चे लोमे संभवंतीति सबप्पगं, उक्तं च दीप अनुक्रम [२८-५९] ॥४४॥ [48]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy