SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [२], नियुक्ति: [१-३१], मूलं [गाथा २८-५९] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: नियतिवादः प्रत सूत्राक ||२८ ५९|| दीप अनुक्रम [२८-५९] श्रीसूत्रक-15 | नियतं, तंजहा णिरुवकमाय देवणेरतियत्ति, अणियतं सोवकमायुति, एतं णियतावियत संत सद्भतं अयाणमाणा अयुद्धि० अबुद्धिका ताङ्गचूर्णिः मंदमेधस इत्यर्थः, ते अमेधस एवमेतं अयाणता, एवमेगे तु पासत्था सिलोगो॥३२॥ एवमवधारणे, न जाणता अजाणता | ॥४३॥ विप्रगज्झिता ते नैव स्वयं विकल्पितमिथ्यादर्शनामिनिवेशे आसज्ज ताईवा सकर्ममिस्तब्धीभूता लज्जनीयेनापि न लज्जते इत्यर्थः, एवं पुवुट्टिता एवं नाम यद्यप्यभिगृह्य तानि नानाविधानि बालतपांसि स्वे स्वे दर्शने यथोक्तमुपास्थिता गुर्वादिविनययुक्ताः सर्वप्रकारेण यथोक्तज्ञानान्मतितो विसीदति तथाप्यात्मानं न संसाराद्विमोचयंति, उक्तंच-मिथ्याष्टिरवृत्तस्था, स्वात-कथं ते न संसारपारगा भवंति ?, मिथ्यादर्शनेनोपहतत्वात् , दृष्टान्तः, जविणो मिगा जहा. सिलोगो॥३३श।जब एषां विद्यत इति जविनः, केच ते?-मृगा परिगृह्यन्ते, संतग्रहणा णिरुपहतशरीरावस्थाः अक्षीणपराक्रमाः, परितन्यत इति परितानः वागुरेत्यर्थः, तजिजता वारिता, ग्रहता इत्यर्थः, न शक्यमेतत् परितानं-निस्सतु, सा च एगतो वागुराः एकतो हस्त्यश्वपदातियती यथा हि भयतो से नश्यति | एकतः पाशकूटोपगा यथा विभागशः नित्यत्रस्ताः, तत्र ते मृगाः स्वजात्यादिभिः परित्रुट्यमाना मरणभयोद्विग्ना अशंकिताई संकंति, स्यात्-किं शङ्कनीय किं नेति, उच्यते-परिताणियाणि संकेता सिलोगो ॥३४॥ सर्वतः परितनितानि यानि वा तानि पुनः वज्झपोतरज्जुमयानि, तान्यशङ्कनीयाः परिशक्षिताः, त एवं वराकाः अण्णाणभयसंविग्गा अज्ञानभयचा, तत एवं न जानते-यथैमा वागुरा | दुर्लधा न अधः शक्यतेति कर्तुं, ते ततस्ते ज्ञानाभावेन संबिम्गा तहिं तर्हि संपलिन्ति अणुकूडिलेहिं अण्णपासेहि अण्णपासेहि, अथवा एकतः पाशहस्ताः व्याधाः एगतो वागुरा तन्मध्ये संप्रलीयंतो प्रमन्तो इत्यर्थः, यावद्वद्धा मारितावा, स तेपामज्ञानदोपः, ते पुण अवतं पवेज्ज वेझं बंधेज पदपासतो, पदं पासयतीति पदपाश:-कूडः उपको या, पठ्यते च-मुनेज पदपासाओ, बंधघात 11१३॥ [47]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy