SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक [-], नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९ ७२३|| दीप अनुक्रम ... श्रीसूत्रक- इत्यर्थः, शंकाशब्दो ज्ञानार्थ एव तदुभये मन्तव्यः, आह हि-"शके प्रहर्षतुला०"जेविय आरियदेशेषु अणारिषदेसेण अपरिता गोशालकवाचूर्णिः गामा णगग य तत्थवि ण बच्चइ, ण वा तेसिं कथयति, तदेवं भगवंतो देसे तारिसएवि अगारियतुल्ले ण इत्थं धम्मं कोई पडि- AV निरासः 11४२५॥ वजइत्ति, नतु भयाद्भवता, सदेवासुगए परिमाए, देवा अच्छराइयाणं तिणि वा, तिदिसिं चेव तेमि चेक, भवद्विधाः परपासंड तिस्थगरापि न शक्रवन्त्युत्तरं दाउं, किं तर्हि तलिप्या आत्मवलियाः प्रमभमिदाः, तिष्ठन्नु नाव, एवमुक आर्द्रकेन गोशाल: पुनराह-अस्तु ताव जत्थ जत्थ पडिवजंति धम्म तत्व गमणं कथणं च-पन्नं जहा वणिए ।। ६८७॥ वृत्तं तुलो सो णासो, पण जहा, पणति तमिति पण्णागणिमधरीमादि, उदो लाभओ, उदयस्स अट्ठाए 'आयस्स हेतुं, एतीत्यायो लाभ इत्यर्थः, 'पंज संगे' पंजनं सक्तिर्वा संगः, जन्थ लाभगो तत्थ वणिया भंडे घेत्तण वचंति, एवं णाम तुज्झवि तित्थगरो जत्थ लाभो तत्थ वचति कथेति वा इत्युक्ती ब्रीमि 'ततोवमे', इति एवं इचे होति मम तका, नऊ मति मीमांसा या इत्युक्तो गोशालेन राजमू. नुराह-अस्तीयं एगदेसोपमा जहा लाभगट्ठी वणिओ ववहरति एवं भगवं लाभट्ठी तवं च संजमं च करेइ, तस्स के गुणा भवंति ? IAL तदुच्यते-णवं ण कुज्जा ॥६८८। वृत्त, जतो ताव कम्मखवणट्ठा उद्वितस्स ण बज्झति तेण संजम करेति, जेण विधुणिजह परा-11 Vणगं पावं तेण तवं करेइ, चिचा छडेतुं असोभणमति अमति, अण्णहेतुं वा पूजापरियारहेतुं नाण कथेति, तीर्णोवि परान् तारे तीति, स्याद् धर्मकथायां का प्रस्तावः संजमस्य तपसो वा यद् ब्रविपि 'णवण कुजा विहुणे पुराणं ?', तदुच्यते-णाणं सिक्खति Oणाणं गुणेति णाणेण कुणइ किचाई! णाणी ण ण बंधेति' किंच-सोय खलु णाणपरिणतो, तेण संवृतो, संबर एव संवरस्तDथावि अन्नतरो धम्मकथावसाणो पंचविधो सज्झाओ, इच्चे धम्मकथाए वि संवरहाणं उत्तरोऽस्ति तेनोच्यते-पात्र ण कुझा विहुए'm [७३८७९२] [429]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy