SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक आजीविकनिरास: श्रीपत्रक- सागणिक ॥४२४॥ ||६६९ ७२३|| दीप अनुक्रम [७३८७९२] इत्यादि, सभयत्वात् 'न' वीतरागोन च सर्वज्ञ इति, किंचान्यत्-कथति दुरपि गंतुं कथयति, काणि य गामणगराणि चेव गछति, काणि य वोलेउंपि कथेति, न च वीतरागस्य चैपम्यं युज्यते, स हि पर्जन्य इव सर्वत्र समकारी, आह च-"विद्याविनयसंपन्ने, ब्राह्मणे" उच्यते, णो कामकिचा ॥६८५।। वृत्तं,'कम् इच्छायां' करणीयं कृत्यं अकामं कृत्यं करोति अकामकिच्चं तन ताबदकामः कथयति बालवत् मन्यमानोऽपि परानुरोधात् न गौरवाद् वा, न बालकिति न बलातकाराद्, हवदीयते विरध्यानुलोम्यात् , बलकिच्चेति वक्तव्ये चकारस्य दीर्घत्वे कृते णाम बालकिच्चा भवति, जहा बलं, णाचादिमति यो येण, कुतस्तदिदं भयं जितभयस्य ?, स्यात्कथं व्याकरोति ?, तदुच्यते-एमिरकामकृत्यादिदोपैथित्रमुक्तः विविधं विशिष्टमन्येभ्यो बालादिभ्यो वा करेति विविध करति, पुच्छ नितमिति प्रश्नः पुट्ठो अपुट्ठोया, जेण अपुढे करुणाईपि अस्थि, जहा चिरसंगट्ठोऽमि मे गोतमा आयातिठाणाणि य, अथ विपि कि बीतरागस्स. धम्मदेसगाए ?, कथं वा गंतुं कथेति ?, तस्थवि अणियमो, कत्थयि गंतुं कथति, मजिनम गंतुं तप्पढमताए गणधरा संबोधिता, तत्थ गंतुं कथेति, तं बंदणवतीयादीहिं आगताणं देवाण पाएणति चेव, तेनोच्यते-गंता च तत्थ ।। ६८६ ।। वृत्त, पसिणं प्रश्नः प्रजावत् जत्थ जागति धुर्व पडिवजिस्संति तत्थ गंतु कथेति, जेवि सो एंति तेमिपि द्वाणद्वितो चेव कथयति, ण जाणति. जं जुत्तं जत्थ ण कोइ पडिबजति तत्थ 'ण वञ्चति, अमूहलक्षत्वाच ठाणत्थोवि ण कथेति जत्थ ण कोइ पडियजति, किं भणसि ?, जइ सो एवं 'वीतरागो सत्रण कथयतो कीस अणारिए देसे गंतु ण संवोधयति', तत उच्यते-अणारिया जे देसा सगजाणादी दृष्टिदर्शन परिचा इति परिनदर्शना दीघदर्शना नदीघसंसारदर्शिनस्तदपायदर्शिनो वा, इहलोकमेवैकं पश्यन्ति, को जागति परलोगो, शिश्नोदरपरायणाः, न एते धर्म प्रति पश्यन्त इति शङ्कमान ॥४२४॥ [428]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy