SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||६६९ ७२३|| दीप अनुक्रम [७३८ ७९२] श्रीसूत्रक तावचूर्णिः ॥४२३॥ “सूत्रकृत” - अंगसूत्र-२ (निर्युक्ति: +चूर्णि :) श्रुतस्कंध [२], अध्ययन [ ६ ], उद्देशक [ - ], निर्युक्ति: [१८४-२०० ], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: वेंति, तदुच्यते, मा भूत्तस्य दुःखं, स्यात्किं वा निष्ठुरमुच्यमानस्य मनो दुःखाच्छरीरमपि स्याद् हृदयरोगादि, तेण उ अहेयं ||६८२ ॥ पण्णवगदिसाओ गहिताओ ते थावरा तसा पाणा भूयामिसंकाए संकालये अण्णाणे च, इहं तु भवे वुसिय, खुसियं बुसिमं बुत्तो, ण किंचि गरहति विंदति वा सब्बलोए, सम्बलोएचि त्रैलोक्ये पासंडलोके वा, एवं निलोंठिते वादे आजीविकगुरुराह-यथसावेवं गुरुर्वीतरागोऽनुत्तरमार्गोपदेशकत्वात्सत्पुरुषः सर्वज्ञनाथ किं यथा वयं आगंतारादिसु ण वसति सत्तूजणे १, आगंतारे आरामगारे ||६८३|| वृत्तं, आगत्य २ यस्मिन्नरास्तिष्ठन्ति तदिदं सभा प्रपेत्यादि, आरामे आगारं २, ममणो सो चैव जो भंतित्ति तिरथगरो, भीतो ण अवेति वा स्यात् कस्य भीतः १, उच्यते-दक्खा, दक्खा नाम अनेकशास्त्रविशारदाः सांख्यादयः किंचिदूणेण केचिदतिरिक्ता जत्थ ऊणा अतिरिक्ता वा तत्थ समाधि अत्थि, जपलप व्यक्तायां वाचि लपालप इति बीमा भृशंलपा लपालपा वा, जहा दबदवादि, तुरितं वा गच्छ गच्छ वा उक्तं हि "देवदेवस्स", अथापियं एवं बडबडादि किमेवं लवलवेसि १ त एव दक्षाः १, पुनरुच्यन्ते मेधाविणो ||६८४॥ वृत्तं ग्रहणधारणासमर्थाः, शिक्षिता अणेगाणि व्याकरणसांख्य विशेषिकचौद्धाजीवकन्यायादीणि शास्त्राणि, बुद्धिरुत्पत्तिकाद्या तत्र विनिश्चयज्ञा इति, निपद्यानि सूत्राणि जानन्ते पठन्ति वा गद्यन्यूतकानि तानि च परोपपेतानि, | अर्थं चानेकप्रकारं जानते भाषन्ते च विशारदाः, जानका एवैते चैवं जानका बहुजनसन्निपातेषु वसंतं पुच्छिसु, मा णे अणगारा शाक्यदीव काद्याः पृष्टवन्तः पुच्छित्ति पूर्ण कत्थइ, सो बहुजणमगासे सभादिआवासे आवसितो संतो, तेहिं पुच्छितच्यो अन्नहन्तो तद्भयान्मा में पुच्छिस्संति, अनिवहंतो य महाजणमज्झे लजवितो होमु परिभूतो अ अजाणओति 'इति' एवं 'संकमाणे ' चीहमाणे इत्यर्थः, 'ण उवेति तत्थ' सुष्णघरजिष्णुआाणगिहेतु पंडितजणेग सुरभिगंधेसु आसेवति, आह च "पाएण खीणदव्वा" [427] AJA | आजीवि कनिरास: ॥४२३॥
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy