SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: SHTRA प्रत सूत्रांक ॥६६९७२३|| दीप अनुक्रम [७३८ श्रीसत्रक- Pएतावतो बंभचेर, एतदेव तद् ब्रह्मणः पदं, नामपदं वा, ब्रह्मवतं वा, किमिति चेत् ब्रह्मेति चरितं दुविध तवचरणं संजमजोगो गोशालक निरास: ताणचूणि: उतः, उदडओ लामओ संजमस्स तबस्स बा, उक्तं हि-उदहग पक्खे' उदएण वा जस्स अट्ठो भवति, समणो भगवानेव, ॥४२॥ एवं ब्रवीमि, नत सर्वसाधयमस्ति भगवतो वणिजे हिं, कथं ?-समारभंते हि वणिया ॥६८९॥ वृत्तं, समारभंते क्रयविक्रय-2 भंडसगडवाहणपयणपयावणादीहिं आरंभंता समारभंति छकायभूतग्राम, परिग्रहो दुपदं चउप्पदं धणं धण्णहिरण्णसुवण्णादित एव ६७ ममायमाणा रक्खंता णट्ठविणटुं च सोअंता उवणिर्शता य सुबह पावकम्म कलिकलुसं तु एवं वृत्ता, स एवं कम्मसमाचारो य । णातिसंजोगो, तं अभिग्रहाय तेमि अप्पणो य अट्ठाए, आयहेतुति आयलाभओ लाभट्ठाए एए पाइसंजोगा तस्सट्टाएति वुत् होति, भृशं करेंति प्रकरेंति, सक्ति संयं। किंचान्यत्-ते हि वणिजा-वित्तेसिणो ।॥ ३९॥ वृत्तं, 'वित्त' हिरणसुबण्णवित्र तं AS एमति गणो, मिथुनभावो मैथुनं, सं प्रगाढा २ समस्त गाढाः, भुजत इति भोजनं अशनादि ब्रजति, भोजनं अशनादि, ब्रजन्ति दिशः संक्षेपार्थ ते पणिओ, वित्तं किमर्थमेपमाणा दिशो ब्रजन्ति ?, उच्यते, मैथुनार्थ भोजनार्थ वेति, आह हि-"शिश्नोदरकते पार्थ " विरक्ताः स्त्रीकामेभ्यो जितजिह्वेन्द्रियाच, वयं तु तुर्विशेपणे विरक्ताः अन्यतीर्थभ्यः, किं पुनहीभ्यः, त एवं इस्थिकामेसु वित्तादि भोयणे रसेसु अ अज्झोववण्या वणिया, जहा रसेसु तहा सेसेसुचि विमएसु सद्दातिसु, अथवा रस इति सुखस्य आख्या, आह हि-'आश्चादे शीघ्रभावे च' तथा चाह-'विषया विनिवर्तन्ते, निराहारस्य देहिनः। रसवजे, रसेसु गृद्धति सुखेसु गिद्धा इत्यर्थः, इतथ सामान्यवृत्तं भवतां वणिजा, कथम् ?-आरंभग चेव परि०॥६९१।। वृत्तं, आरम्भो, उक्षसकटभरादीणां पचनपाचनच्छेदनादीनां च हिंसाद्वाराणां, परिग्रहे ममीकारः धनधान्यादि, संरक्षणं च, परिग्रहार्थमेव चारंभः क्रियते तमारंभं च ॥४२६॥ ७९२]] [430]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy