SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [३], उद्देशक [-], नियुक्ति : [१६९-१७८], मूलं [४४-६३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: आहार प्रत सूत्रांक निक्षेपः [४४-६३] दीप अनुक्रम [६७५ श्रीसूत्रक- एसो खलु दव्ये सचित्त ॥१७०।। गाहा, दब्वाणि आहारेति दयाहारो, सो तिविहो-सचिचादि ३, सचित्तो छविधो-पुढताङ्गचूर्णिः विजो पुढचिकाईयादि, पुढवी लोणमादी अपि कर्दममपि कर्दमपिंडादानं च, आउक्काओ सचित्तो भोमतलागादि अंतरिक्खो य, ॥३७६|| तेउकाओ सचित्तो आहारो इदृगपागादिसु, महंतेसु अ अग्गिट्ठाणेसु अ अग्गिमूसगा संमुच्छंति, ते तं चेव सचितं अग्गिमाहारेंति, मसेसा मणूमादयो ण तरति जलगाणं सचितं अग्गिमाहारेतुं, उक्तं हि-'एको नास्ति अबक्तव्यस्खाग्नेरनास्थानमित्रवत्', लोमाहारो पुण तेसिं होति हेमंते सीतेवितायेंताणं, सो पुण जो अग्गीओ प्रकाशः प्रतापः सो सचित्तोत्ति या, सचित्तं ते पुण नियमा आवारेंति जीवा, जेण सीतेण खुणखुर्णतो अद्धमतोबि आसासति, जहा मुच्छितो पाणिएण, वाउकाओ लोमाहारो सीयलएण वातेण 4 अप्पाइजति, वणस्सती कन्दमूलादी, तसा अंडके जीवंते चेत्र सप्पा गस्संति, मणूमावि केइ छुहाईता जीवंतिया चेव मंदुकडिविया, एवं अचित्तो मीसओ अवि भासितव्यो, बरिणवर)अग्गी अचित्तो भणितव्यो, अथ 'भंते ! ओदणे ओदणकुम्मासे०' भणितो दब्वातारो, खेताहारो जो जस्स णगग्स्स आहारो, आहार्यत इत्याहारः विसओ आहागेचि बुचति, जहा मधुराहारोखेडाहारो यस्सट्ठो व स्नेहोदनादि, इदाणि भावाहारो, तेसिं चेव सचिचाचित्तमीसगाणं दवाणं जेवण्णाइगो ते बुद्दीए वीसुं२ काऊण आहारिजमाणो भावाहारो भवति, तत्थवि कडुकमायविलमधुररमादि जिभिदियविसयोचिकाऊण प्रायेण घेपति, उक्तं हि राइभनेभावतो तिचे वा जाव मधुरे वा, इतरेऽपि चानुपंगेण, उक्तं हि-'जडो जं वा तं' मृदुविशवाष्पाव्यश्रीदनः प्रशस्यते, शीतोदकेन प्रशस्यते, शीतोदकं तु प्रशस्यते, एवं तावद्भाचाहारो द्रव्याश्रय उक्तः, इदाणिं जो आहारेति आहारओ तमाश्रित्य भार उच्यतेसब्बो आहारेन्तो उदइयस्म भावस्स आहारेति, कयरस्स उदइयस्य', वेअणिजस कम्मस्स उदएणं, 'पंचेव आणुपुवीए' ६९९] ॥३७६॥ [380]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy