SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८६७४] आहारश्रीसूत्र- जतो आयरक्खिओ भवति आत्मवान् , लोकेऽपि वेद्यते, अरक्खंतो अनात्मवान् , अथवा अपएण से अट्ठो आयट्ठी, अप्पणो हितो निक्षेपः वाचूर्णिः | इह परत्थ य लोए, चोरादी दोसुवि लोपसु अप्पणो अहितो, अप्पगुत्ता ण परपचएण लोगपंचिणिमित्तं आत्मनैव संजमजोए ॥३७५॥ जुंजंति, ण परपञ्च य९, सयमेव परकर्मिति, केइ पुण भणंति-'ईश्चरात्संप्रवर्नत, निवत तथेश्वरात् । सर्वभावास्तथाभावाः, पुरुषः ३ अध्य स्थास्नुर्न विद्यते ॥१॥' 'सर्वे भावा तथाभावाः एतच्च आयपरकमगहणेण परिहतं भवति, एवं प्रकृतिकालस्वभावानामपि आत-12 परकमगहणेण पडिसेधो कतो भवति, अप्पाणं रक्खेतो आयरक्खतो भवति, आताणुरक्खितो वा अनु पश्चाद्रावे किरियाट्ठाणसेविणो, तेण अधम्मफलेण दुक्खेण संपयुत्ते कंपिजमाणे दटुं जस्से कंपो भवति से आताणुकंपए, परमात्मानं वाऽनुकम्पमानः, आत्मना ह्यात्मानमनुकम्पते, तदनुकम्पते तदनुग्रहात , आतणिप्फेडए अचाणं संसारचारमा णिप्फेडिति, अत्ताणं णाणादीहि गुणेहि णिप्फेडंति आतणिप्फेडए, अत्ताणमेव पडिसाहरेखासित्ति वेमि किरियाहाणेहिंतो पडिसाहरति २ चा अकिरियं ठावे ।। इति द्वितीयथुतस्कन्धे द्वितीयाध्ययनं क्रियास्थानाख्यं समाप्तम् ।। ____ अज्झयणामिसम्बन्धो-तेण मिक्खुणा कम्मक्खयसमुट्ठितेण किरियाट्ठाणविवञ्जएण तेरसमकिरियाट्ठाणासेविणा आहारगुत्तेण VA भवितव्यं, वक्ष्यति-'आहारगुत्ते समिते सहिए सदा जएजासित्तिवेमि,' जो फासुगाहारो सो आहारगुत्तो भवति, तत्र उच्यते-- | केयि जीवा सचिचाहारत्ति, को वा किमाहारेति ?, एतेणामिसंबन्धेन ततियमझयणमायातं आहारपरिणा, फासुगाहारो सो आहारगुत्तो भवति. चत्तारि अणुओगदारा, पुवाणुपुबीए ततियं पच्छाणुपुनीए पंचम अणाणुपुब्धीए एगादिमत्तगच्छगता जाप |३, पामणिप्फण्णे आहारपरिणा, आहारो णिक्खिवितब्बो परिणाए य, आहारणिक्खेवो पंचहा-णामं ठवणा ॥१६९।। गाहा, अथ द्वितिय-श्रुतस्कन्धस्य तृतियं अध्ययनं आरभ्यते [379]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy