SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-1, नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत आहार सूत्रांक श्रीसूत्रताङ्गचूर्णिः ॥३७४॥ निक्षेप [१७-४३] दीप अनुक्रम सहजातरूपे, यद्यत्र रागे प्रणयोऽभविष्यत् ॥१॥ सम्वेसि जीवाणं एत्थ सुहदुक्खे तुल्ले सम्यक् अवसरणमिति तुल्योऽर्थः, ण कत्थइ सुमई, पत्तेयं तुला, एकैकं प्रति प्रत्येकं, प्रत्येकमिति एकेकस्त जीवस्स तुला, सुहग्रियाणां दुःखोद्वेगिणां च, तहेव एक्केकपमाणं समोसरणं च कीरति, एष दृष्टान्तः अयमर्थोपनयः, तत्थ जे ते समणमाहणा एतं सुहृदुक्खं तुल्लं, अत्तपरगति तुल्लमजाणंता भणंति-सब्वे पाणा हंतव्वा० उद्दवेतन्या, कहं च णं भंते ! हंतव्या ?, उच्यते-उद्देसिकादि अनुजानते तेहिं सम्वेहि पाणा इंतवा उबद्दवेतब्वा हि अणुण्णाता भवंति, उक्तं हि-तमथावराण.' तम्हा उद्देसियाणं भुजो, अथैपामेवोदेशिकादि अनुमन्यमानानांच को दोपः ?, उच्यते, अनिर्मोक्षः, अमुच्यमानाश्च चातुरंते संसारकतारे आगच्छंति छेदाण, यथा ग्रामाय गच्छति, एवं आगंतारो, देसच्छेदो हत्यच्छेदादि, मब्बच्छेदो सीमादि, जाव कलंकलिभावभागिणो भविस्संति । किंचान्यत-चहणं नज्जणाणं जाव आभागीभविस्संति, अणादीयं च णं जाव अणुपरियट्टिस्संति, ते णो सिजिझस्संति, जेसिं तुल्ला जे पुण अत्तोवमेण सधजीवेहिं तुल्ला सुहदुस्खतुल्ला, णस्थि तहा माणं सरणं, पत्तेयं तुल्ला ३ एवं मण्णमाणातत्थ जे ते समणा मारणा एबमाइक्खंति सव्वे पाणान इतन्या तचाईता, एवं उद्देशिकादिविवक्षिणो ते णो आगंतुगा च्छेदाए, तं चेव पडिलोमं जाव सयदुक्खाण अंतं करेस्संति । भणियाणि किरियाहाणाणि, एत्थ पुण पडिसमणेणं कीरति-इरियावहियायचा वारस किरियाट्ठाणा अधम्मपक्खेऽणुवममे समोतारिजंति, तेण बुश्चति-इचेतेसु वारससु किरियाहाणेसु चट्टमाणा जीवा (सूत्रं ४३), अतीतकाले गोवि सिझसुत्ति, संपयं काले णोवि सिज्झति, एवं अणागते णोवि सिज्झिस्संति, तेरसमे किरियाहाणे यमाणा सिझंसु इचाइ, एवं सो भिक्खू जो पोंडरीए वृत्तो किरियाट्ठाणवज्ञभो अधम्मपक्खअणुवममत्राओ य किरियाट्ठाण सेवी धम्मपक्सट्ठितो उनसंनो आयट्ठी जो अप्पाणं रखति [६४८६७४] ॥३७॥ [378]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy