SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: साधुम्मा प्रत चको सूत्रांक [१७-४३] दीप अनुक्रम [६४८६७४] र्ण केषु न स्वाभियोग्यकिल्विपिककान्दर्षिकए, द्वितिकल्लाणेनि उकोसिया द्विती अजहण्णमणुकोसा वा, आगमेसिभदेति आगमेसे श्रीसूत्रकताङ्गचूणिः भवग्रहणे सिझति, एस द्वाणे आरिए, एस खलु दोचस्स ट्ठाणस्स धम्मपक्वस विभंगे आहिते ॥ अहावरे तबस्स धम्म॥३६७|| पक्खस्स मीसगस्स विभंगे (सूत्रं ४०), धम्मो बहुओ अधम्मो थोवतिकाउं, तेण अधम्ममीसओवि एस पक्खो अंततो धम्मपक्खे चेव णियडिति, को दिटुंतो?, जहा णदीए के पुरिसे हायति, केइ पुत्ताई सोयंति कड असुईणिवि मुहाई पक्खालेंति, KE गोमाहिसकं च छगणमुत्तुस्सगं करेंति, तहाचि तं उदगं बहुगत्तणेण ण विस्सीभवति, कलुमीतपि पसादति, जहा तु बहुगेण | सीतोदएण थोवं उसिणोदगं सीतीकजति, एवं साबगाणं बहुअसंजमेणं. थोवो असंजमो खबिजति, उक्तं च-'सम्मदिट्ठी जीवो.' जपि य तंपि य संपदी वक्ष्यमाणमपि च, ते बहु अबरा जीवा जेसु सावगस्स पच्चक्खायं भवति, ते य इमे, तंजहा-पाईणं वा ४ संतगतिया मणुस्मा अप्पिच्छा अप्पारभा अप्पपरिगहा घम्मिया जाब वित्ति कप्पेमाणा सुसीला एगातो पाणाइवायाओ पडिविरता जावजीवाए एगचातो अप्पडिविरता, एगिदिएसु अप्पडिविरया जावजयावण्यो तहप्पगारा, एगता. ततोविमे से जहाणामए ममणोवामगा भवंति, उपासंति तत्वज्ञानार्थमित्युपामकाः, अधिगतजीवाजीवाः अभिगमउपलभकुशलादयः शब्दाः ज्ञानार्थाः अन्यान्येन त्वमिधानेनाभिधीयमानः बोधं मानमप्रमादमुत्पादयति, किरियति वा एगहुँ, अधिक्रियत इति अधिकरणं जीवमजीवं च, क्रियाहिकरणेण य कम्मं बल्झतित्ति बुच्चइ, कुशला, जेण बंधो मोक्खिजति सो बन्धमोक्खो, असहेजा असंहरणिज्ञा, जहा नातेहि मेरु, न तु जहा बातप्पडागाणि सकांत विष्परिणावेत, देवेहिवि, किं पुण माणुसेहिं ?, अणतिकमणिजत्ति जहा कस्सह सुमीलस्स गुरू अणतिकमणिजे एवं सिं अरहंता साधुणो सीलाई वा अणतिकमणिजाई, णिस्संकिताई, ते पुण किह अतिकमि LanSMARATTIMITATEDERATIMIRE ।।३६७॥ [371]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy