SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति : [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक [१७-४३] दीप अनुक्रम श्रीमत्र- भाषाच, तमसातो वा, जोतकरा ज्योतिष्का एवोच्यन्ते, ववगतगहचंद, रोप्पणं च छिन्दिचाणं सरीरावयवेहिं मेदवसा काओ, साधुम्माताङ्गन्चूर्णिः वको किण्हअगणि लोहे धम्ममाणे कालिया अग्गिजाला णिन्ति तारिसो तेहिं वणो, फासा य उसिणवेदणाणं कक्खडफासा, से जहाणामए केइ असिपत्तेति वा, दुक्ख अधियासिज्जति दुरधियासा, असुभा णरगा, असुभा दरिसोण सदगंधफरिसेण वा, वेदणाओवि असुभा, णो चेव णिदाति बा, गिद्दा पसुहितस्स होति, निद्रा च विस्सावणा इतिकृत्या, तेग णस्थि, तं उज्जलं जाव वेदंति, एस ताव अयगोलदिटुंतो, गुरुगं आगंतुणत्थाकारा, इमो अण्णो रुक्खदिट्ठतो सिग्धपडणत्थं कीरति-से जहाणामए केयि रुक्खे सिया पचयग्गे जाते (सूत्रं ३८), एवामेव कालसमए सिग्छ गरएसूबवज्जंति, ततो उन्धट्टे गम्भवतिएसु तिरियमणुएसु कम्मभूमगसंखेजवासाउएसु उववञ्जति, ततो भुजो गम्भाओ गभं जाव णरगाओ णरगंदाहिणगामिए जाव दुल्लभवोधिए एतस्स ठाणस्म, तस्स हाणे अणारिए, पढमस्स ह्याणस्स अधम्मपक्खस्स विभंगे आहिते ॥ 17 अहाबरे दोचस्स ढाणस्स धम्मपक्खस्स विभंगे आहिजति (सूत्रं ३९), इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, अणारभा अपरिग्गहा धम्मिया धम्मिट्ठा जाब विहरति, सुसीला सुचया उचंचगपडिविरता जावजीवाए सवाओ पाणाइवायाओ पडिविरता जावजीवाए जे आवण्णे तहप्पगारा, उक्ता विरतिप्रकाराः, के च ते विरताः', उच्यते, से जहाणामए केडी V पुरिसे अणमारा ईरियासमिता जाव सुहुत०, नस्थि तेसिं जाब विप्पमुक्का, तेसि णं भगवंताणं एतेणं विहारेगं विहरतार्ण जातामाताविती होत्था, यात्रामात्रा यया साध्यते, अक्खोवंजणवणाणुलेवणभूता, अथवा अर्चयन्ति तामित्यर्चा-शरीरं, एको जेसिंग गम्भो शरीर वा, गतिकल्लाणा कल्लाणगती अणुत्तरोवयाइएसु वेमाणिएसुवा, इन्द्रसामानिकत्रायविंशलोकपालपरिषदात्मरक्षप्रकी [६४८६७४] [370]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy