SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ॥३६५।। [१७-४३] दीप अनुक्रम [६४८ श्रीसूत्रक 10 तणदितडिमादिसु वा ओल्लंबिज्जति, रुक्खि जीवन्तो मारेतुं, मूलाइतओ मलाए पोइजति, अवाणे मूल छोरण मुहेण णिकालि-10 MO अति, मूलंभिष्णो मज्झे सलाए भिंजते, सत्येणं कप्पेतुं लोणखारादीहिं सिंचिजति, बद्धा अबकप्पिजंति, पारदारिया सीहपुच्छि जंति, सीहो सीहीए समं ताव लग्गओ अच्छति जाव स्थामिगाणं दोहवि कईताणं छिण्णणेता भवति, एवं कस्सइ पूत्तगा छेतुं अप्पणए मुहे छिज्जति, कडएण वेदितुं पलाविज्ञति कडग्गिडडओ, कागिणिमंसं कागणिमे ताई से साई मंसाई कप्पेतं खाविअंति.। अण्णतरेणंति जेण अण्णो ण भणिता सुमिगमिपागादि कुत्सितामाराः, एवं ताव बाहिरपुरिसागं दंडं करेइ, जाबि से अम्भितरपरिसा भवति, तंजहा-माताइ पा०, तेसिपि आहालहुएत्ति वयणं वा ण क उपक्खेयो, कोड णासिओ हारितो मिन्नो वा इमंसि उदएण सिंचह जहा मिचदोमयत्तिए जाय अहिने परलोयंसि, एवं ताव बाहिरपरिसाए या अब्भनरपरिमाए वा ते दुक्खेति जाव परितावेति, दुक्खाओ जाव अपडिविरता भवंति, ते पुण किं णु एवं करेंति ?, कामवनगा, ते य इमे छेदिणो, तेन उच्यते-एचामेव ते इत्थी कामभोगेसु मुन्छिता जावं यामाई भुंजितुं भोगा पसवितुं वेरायतणाई, कम्मं चेव, बहूणि अट्टकम्माणि सुबहुकालद्वितीयाई उस्सLA पर्णति अणेकसो एकेक पावायतणं जहादिढ हिसादि आयरति, संभारो णाम गुरुत्तर्ण, गर्हितो, से जहाणामए, अयं हि पात्रि-1 कृतं तरति, सिला वा विच्छिण्णत्तणेण चिरस्म णिच्छुत, गोलओ पुण खिप्पं णिबुड्डति, एवामेव तहप्पगारं वज्जबहुले, 'पावे | रज्जे वेरे०' गांधा, अयसोति एतेहि चेव जहुद्दिडेहि, उत्कंचर्णवेचणादीहि सहयासद्रोहादीहिं अगम्मगमणेहि य अयसो होति, M जेसि च नाई बचणहरणकण्णाछेदणमारणादिकरणादि तेसि अग्पिर्य होति, कालमासे 'णिचंधकार०' अगंधमप्यधीकुर्वन्तीति, | अण्णोविं णाम अंधकारी भवतीति, अपगासेसु गम्भबरोबरगादीसु, ते पुण जचंधमेव, मेहन्छण्णकालद्धरत्त इव तमसा उजोतकरा ६७४] ३६५।। [369]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy