SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [२], उद्देशक [-], नियुक्ति: [१६६-१६८], मूलं [१७-४३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक [१७-४३] दीप अनुक्रम [६४८ श्रीसूत्रक- जति ?, संकादीहिं दोसेहिं अत एवोच्यते पिस्संकिता णिकंखियादि, लट्ठा, जहा कोइ अस्थत्थी तं जहा तहा पञ्जतं अस्थं साधुम्माताङ्गचूणि वको लधु तुट्ठो भवति एवं तेऽवि जिणवयणलबुट्ठा एव तुट्ठा, गृहीतप्रवचनार्थाः ये ते भवंति, पुटुं२ गहितो पुच्छितट्ठा, विनिश्चितो ॥३६८॥ निर्नीतः, अट्टर्मिज० अट्ठियाईपि भाषेत जाव मिजत्ति मजा वुचति, जस्स रोगेण तयं आदिकाउंजाब मज्जा भाविता सो IA दुधिकिच्छो भवति एवं ते, आमज्जाइ वा भाविता, यथा सो परिवायगो, गिहे मिक्खं हिंडतो जा से महिला रुचति तं त | विजाए अभिजोएतु एकाए गुहाए छोढुं, विज्जावातियो इरतित्तिकाउं पडियरावितो, पुरिमो य भत्तगंधादि परिगिणेन्तो पंथोलिआहितियाए पडियरितु तेहिं पविसितुं जुझंतो मारितो, ताओ अ महिलाओ जा जस्स सा तस्स दिना, सा य इका इन्भ महिला अमिजोइ निझाया पति णेच्छड, जाणगा पुच्छिता भणंति-जति से परिवायगअट्ठीणि घसितुं खीरेण दिजंति तीसे अपेमझतीए तो, नवि, वरतेहिं तस्स अपेक्खंतस्स घसितुं २ खीरेण सह काढेत्तुं पाइता, जहा २ पाइजति तहा २ तंमि पुरिसे पेम्म ||FA AW आरंभति, सम्बेसु घटेसु पीतेसु य जहा, परिवाए अणुरत्ता जहा मा तम्मि परित्याए अद्विसेसेवि ण विरजति एवं सावओऽवि || चेतिएसु साधूसु अ अणुरत्तो जइचि किंचि लिंगत्थं वा पासत्थं वा उडाहं करेंतो पासति तहावि पुरिसदोसोत्तिकाउंणवि पवIMA यणातो विरजति, उपमा, एकदेरोन दृष्टान्त इतिकृत्वा, जहा सा तंमि परिब्धायगे रत्ता एवं पवयणाणुरागो सो अट्टमिंजपेम्मा -णुरागरत्तो, जतिवि केण विप्परिणामेति जइणपवयणातो-किं तुझे एत्थ दिट्ठति ?, तहावि भणति भणतं-अयमाउसे! हे आयुप्मन् ! णिग्गंथे पावयणे अड्डे परसढे सेसे अणद्वेत्ति, तिष्णि तिसट्ठाई पावाइयमयाई अण्णो, जस्स बि कस्सवि धम्मं कहेति तंपि भणति-अयमाउसो! जाव अद्वे सेसेसु भणढे, तेण गेण्ड, ओसितफलह० अर्थगुनदु. किं कारणं पिहितुभिण्णे कवाडेत्ति ?, ॥३६॥ ६७४] [372]
SR No.006202
Book TitleAagam 02 SUTRAKRIT Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages472
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size49 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy